________________
आगम
“उत्तराध्ययनानि”- मूलसूत्र-४ (मूलं+नियुक्ति:+वृत्तिः) अध्ययनं [१४],
मूलं [--] / गाथा ||२४-२५|| नियुक्ति : [३७३...]
(४३)
प्रत
सूत्रांक
||२४-२५||
%ACROSAROKAR
सर्वदा सैवैका जन्मरात्रिः स्यात्ततो न द्वितीया मरणरात्रिः कदाचित्प्रादुष्प्यात् , ताश्चाधर्म कुर्वतो जन्तोरिति गम्यते अफला यान्ति रात्रयः, अधर्मनिवन्धनं च गृहस्थतेत्यायुपोऽनित्यत्वादधर्मकरणे च तस्य निष्फलत्वात्तत्परित्याग एव श्रेयानिति भावः । इत्थं व्यतिरेकद्वारेण प्रव्रज्याप्रतिपत्तिहेतुमभिधाय तमेवान्वयमुखेनाह-'जा जेत्यादि पूर्ववत्, नवरं 'धम्म च' ति चशब्दः पुनरर्थे धर्म पुनः कुर्यतः सफला धर्मलक्षणफलोपार्जनतो, न च प्रतप्रतिपत्ति बिना धर्म इत्यतो व्रतं प्रतिपत्स्यावहे इत्यभिप्राय इति सूत्रद्वयार्थः । इत्थं कुमारवचनादाविर्भूतसम्यक्त्वस्तद्वचनमेव पुरस्कुर्वन् भृगुराहएगओ संवसित्ता णं, दुहओ संमत्तसंजुया । पच्छा जाया! गमिस्सामो, भिक्खमाणा कुले कुले ॥२६॥
एकतः' एकस्मिन् स्थाने 'समुष्य' सहवासित्वा 'दुहतो'त्ति द्वयं च द्वयं च द्वये आवां युवांच, व्यक्त्यपेक्षया बहुवचनं |पुरुषप्राधान्याच पुंलिङ्गता, 'सम्यक्त्वसंयुताः सम्यक्त्वेन-तत्त्वरुचिलक्षणेन संयुताः-सहिताः, उपलक्षणत्वाद्देशविभारत्या च 'पश्चादू' यौवनावस्थोत्तरकालं, कोऽर्थः ?-पश्चिमे वयसि, 'जाती' पुत्रौ ! 'गमिष्यामः' प्रजिष्यामो वयं
ग्रामनगरादिष, मासकल्पादिक्रमेणेति शेषः, अर्थाच प्रवज्यां प्रतिपद्य, 'भिक्षमाणाः' याचमानाः, पिण्डादिकमिति गम्यते, क-'कुले कुले' गृहे गृहे न त्वेकस्मिन्नेव वेश्मनि, किमुक्तं भवति-अज्ञातोच्छवृत्त्येति सूत्रार्थः॥ कुमारावाहतु:
दीप अनुक्रम [४६५-४६६]
For ParaTREPWAuOnly
मुनि दीपरत्नसागरेण संकलित...........आगमसूत्र - [४३], मूलसूत्र - [४] "उत्तराध्ययनानि" मूलं एवं शान्तिसूरि-विरचिता वृत्ति:
~806~