SearchBrowseAboutContactDonate
Page Preview
Page 80
Loading...
Download File
Download File
Page Text
________________ आगम “उत्तराध्ययनानि”- मूलसूत्र-४ (मूलं+नियुक्ति:+वृत्ति:) अध्ययनं [१], मूलं [-1 /गाथा ||१|| नियुक्ति: [१७] (४३) प्रत सूत्रांक ||१|| भरवश्यं शिष्यमाधिपति यस्यायमाचार्य इत्याक्षेप्याक्षेपकभावरूपः सोऽपि बायनेतिकृत्वा वायसम्बन्धनसंयोगः, अध्ययनम उत्तराध्य. ततस्तद्विषयः शिष्योऽप्युपचारात् तथोच्यते, एवं पुत्रपित्रादिद्वयेष्वपि भावनीयं, सर्वत्र सामान्येन परस्पराक्षेप्वाक्षेबृहद्वृत्तिः Kापकभावः सम्बन्धः, विशेषनिरूपणायां त्याचार्यशिध्यभापतीनामुपकार्योपकारकभावः पितृपुत्रजननीदुहितॄणां जन्वजनकभावः (०१०००) शीतोष्णादीनां च विरोधः सम्बन्धः, अत एव च विशेषाद् द्रव्यसंयोगत्वेऽप्यस्य भेदेनोपादानमिति गाथार्थः ॥ ५७ ॥ सम्प्रति संयोगप्रक्रमेऽप्याचार्यशिष्यमूलत्वादनुयोगस्य तयोः खरूपमाहआयरिओ तारिसओजारिसओ नवरि हुज्ज सो चेव । आयरियस्सवि सीसो सरिसो सवेहिवि गुणेहिं ५८ ___ व्याख्या-आचार्यः 'तादृशः' तथाविधः, यारशः क इत्याह-यारशो 'नवर' मिति यदि परं भवेत् 'सचेव' |ति चः पूरणे, स एव-आचार्य एव, किमुक्तं भवति ?-आचार्यस्थाचार्य एवान्यः सदृशो भवति, न पुनरना18| चायः, आचायेंगुणानामन्यत्राविद्यमानत्वात् , न बाचार्यादन्यः षटत्रिंशतसङ्ख्यगणिगुणसमन्वित इहास्ति, तत्सम-1 इन्वितत्वे वन्योऽपि तत्त्वत आचार्य एवेति । अथ क एते षटूत्रिंशद्गुणाः?, उच्यन्ते, प्रत्येकं चतुष्प्रकारा अष्टी गणिसम्पदो द्वात्रिंशत् , तत्र चाचारादिचतर्विधविनयमीलनात पत्रिंशद्भवन्ति. उक्तं च-"अट्टविहा गणिसंपर चउ-II गुणा नवरि होति बत्तीसा । विणओ य च उभेओ छत्तीस गुणा हवंतेए ॥१॥" तत्राष्टी गणिसम्पद इमाः१ अष्टविधा गणिसंपत् चतुर्गुणा नवरं भवन्ति द्वात्रिंशत् । विनयश्च चतुर्भदः पर्द्धिशद्गुणा भवन्त्येते ॥१॥ दीप अनुक्रम मुनि दीपरत्नसागरेण संकलित..........आगमसूत्र - [४३), मूलसूत्र - [४] "उत्तराध्ययनानि" मूलं एवं शान्तिसूरि-विरचिता वृत्ति: ~ 79~
SR No.004145
Book TitleAagam 43 UTTARAADHYAYANAANI Moolam evam Vruttii
Original Sutra AuthorN/A
AuthorDipratnasagar, Deepratnasagar
PublisherDeepratnasagar
Publication Year2015
Total Pages1428
LanguagePrakrit, Hindi
ClassificationBook_Devnagari & agam_uttaradhyayan
File Size288 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy