SearchBrowseAboutContactDonate
Page Preview
Page 792
Loading...
Download File
Download File
Page Text
________________ आगम “उत्तराध्ययनानि”- मूलसूत्र-४ (मूलं+नियुक्ति:+वृत्ति:) अध्ययनं [१४], मूलं [-] / गाथा ||१-३|| नियुक्ति: [३७३...] (४३) बृहद्वृत्तिः १४ प्रत सूत्रांक ||१-३|| उत्तराध्यताणिवि पवइयाणि, एवं ताणि छावि केवलणाणं पाविऊण णिचाणमुवगयाणित्ति ॥ इह तु सूत्रोक्तस्याप्यर्थ- इषुकारीयस्वाभिधानं प्रसङ्गत इत्यदोषः । उक्को नामनिष्पन्नो निक्षेपः, सम्प्रति सूत्रानुगमे सूत्रमुचारणीयं, तवेदम् | मध्ययनं. देवा भवित्ताण पुरे भवमी, केई चुया एगविमाणवासी। ।।३९६॥ पुरे पुराणे इसुयारनामे, खाए समिद्ध सुरलोगरम्मे।॥ १॥ सकम्मसेसेण पुराकएणं, कुलेसु उग्गे (सुदत्ते०)मय ते पसूआ। निविण्णसंसारभया जहाय, जिणिदमग सरणं पवन्ना ॥२॥ पुमत्तमागम्म कुमार दोऽवि, पुरोहिओ तस्स जसा य पत्ती। विसालकित्ती य तहेसुआरो, रायऽत्थ देवी कमलाबई य ॥३॥ 'देवा' सुराः 'भूत्वा' उत्पद्य 'पुरे भवंमिति अनन्तरातीतजन्मनि 'केचित्' इत्यनिर्दिष्टनामानः 'च्युताः' भ्रष्टाः एकस्मिन् पद्मगुल्मनाम्नि विमाने वसन्तीत्येवंशीला एकविमानवासिनः 'पुरे' नगरे 'पुराणे चिरन्तने इषुकारनानि 'ख्याते' प्रथिते 'समृद्धे' ऋद्धिमत्यत एव 'सुरलोकरम्ये' देवलोकबद्रमणीये । ते च किं सर्वथोपभुक्तपुण्या एव तत-1 M३९६॥ श्युता उतान्यथेत्याह-खम्-आत्मीयं कर्म-पुण्यप्रकृतिलक्षणं तस्य शेषम्-उद्धरितं खकर्मशेषस्तेन, लक्षण तृतीया, 'पुराकृतेन' पूर्वजन्मान्तरोपार्जितेन 'कुलेषु' अन्वयेषु 'उदात्तेषु' उचेषु 'चः' पूरणे, 'ते' इति ये देवा भूत्वा दीप अनुक्रम [४४१] For PHOTOSPNandipontv मुनि दीपरत्नसागरेण संकलित..........आगमसूत्र - [४३], मूलसूत्र - [४] "उत्तराध्ययनानि" मूलं एवं शान्तिसूरि-विरचिता वृत्ति: ~ 791~
SR No.004145
Book TitleAagam 43 UTTARAADHYAYANAANI Moolam evam Vruttii
Original Sutra AuthorN/A
AuthorDipratnasagar, Deepratnasagar
PublisherDeepratnasagar
Publication Year2015
Total Pages1428
LanguagePrakrit, Hindi
ClassificationBook_Devnagari & agam_uttaradhyayan
File Size288 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy