________________
आगम
“उत्तराध्ययनानि”- मूलसूत्र-४ (मूलं+नियुक्ति:+वृत्ति:) अध्ययनं [१४], मूलं [-1 / गाथा ||३५...|| नियुक्ति: [३६०-३६१]
(४३)
उत्तराध्य.
बृहद्वृत्तिः
॥३९३॥
१४
प्रत सूत्रांक
||३५||
अथ चतुर्दशमिषुकारीयमध्ययनम्।
इषुकारीय
मध्ययन. व्याख्यातं त्रयोदशमध्ययनं चित्रसम्भूतीयम् , अधुना चतुर्दशमारभ्यते, अस्य चायमभिसम्बन्धः-दहानन्तराध्ययने मुख्यतो निदानदोष उक्तः प्रसङ्गतो निर्निदानतागुणश्च, अत्र तु मुख्यतः स एवोच्यते इत्यनेन सम्बधेनायातमिदमध्ययनम् , अस्य चानुयोगद्वारचतुष्टयचर्चः प्राग्वत्तावद्यावन्नामनिष्पन्ननिक्षेपे इषुकारीयमिति नाम, अत इषुकारनिक्षेपमभिधातुमाह नियुक्तिकृत्
उमुआरे निक्लेवो चउ० ॥ ३६० ॥ जाण ॥ ३६१॥ उसुआरनामगोए वेयंतो भावओ अ उसुआरो । तत्तो समुट्रियमिणं उसुआरिजंति अज्झयणं ॥३६॥
गाथात्रयं स्पष्टमेव, नवरमिषुकाराभिलापेन नेयं, तथा यदिघुकारात्समुत्थितं तत्तस्मै प्रायो हितमेव भवतीति | P३९३॥ इपुकाराय हितमिषुकारीयमुच्यते, प्राधान्याच राज्ञा निर्देशः, अन्यथा पडूभ्योऽप्येतत्समुत्थानं तुल्यमेवेति ॥ सम्प्रति कोऽयमिपुकार इति तद्वक्तव्यतामाह नियुक्तिकृत्
दीप अनुक्रम [४४१]
JAINEducatan intimational
For
ciancibanam
मुनि दीपरत्नसागरेण संकलित..........आगमसूत्र - [४३], मूलसूत्र - [४] "उत्तराध्ययनानि" मूलं एवं शान्तिसूरि-विरचिता वृत्तिः
अथ अध्ययनं - १४ "इषुकारिय" आरभ्यते
~ 785~