SearchBrowseAboutContactDonate
Page Preview
Page 778
Loading...
Download File
Download File
Page Text
________________ आगम (४३) प्रत सूत्रांक ||२४ -२५|| दीप अनुक्रम [४३० -४३१] उत्तराध्य. बृहद्वृत्तिः ॥ ३८९ ॥ “उत्तराध्ययनानि”- मूलसूत्र -४ (मूलं + निर्युक्तिः+वृत्तिः) मूलं [--] / गाथा ||२४-२५|| अध्ययनं [१३], Jain Education Intimational द्वितीयमस्येति कर्मात्मद्वितीयः 'अवशः' अखतन्त्रः प्रकर्षेण याति प्राप्नोति प्रयाति, कं ? - 'परम्' अन्यं 'भर्व' जन्म 'सुंदर'त्ति विन्दुलोषात् 'सुन्दर' स्वर्गादि 'पापकं वा' नरकादि, स्वकृतकर्मानुरूपमिति भावः ॥ तत्र किमन्यदर्श - निनामिव सशरीर एव भवान्तरं यात्युत अन्यधेति ?, उच्यते, औदारिकशरीरापेक्षयाऽशरीर एव, तर्हि तत्त्यक्त्वेत्यत्र का वार्त्तेत्याह- 'तद्' इति यत्तेन त्यक्तम् 'एकम्' अद्वितीयं तद्द्द्वितीयस्य जन्तोरन्यत्र सङ्क्रमणात् तुच्छम्असारमत एव कुत्सितं शरीरं शरीरकम्, अनयोस्तु विशेषणसमासः, 'से' तस्य भवान्तरगतस्य संबन्धि चीयन्तेमृतकदहनाय इन्धनानि अस्यामिति चितिः काष्ठरचनात्मिका तस्यां गतं स्थितं चितिगतं दग्ध्वा 'तुः' पूरणे 'पावकेन' अग्निना भार्या च पुत्रोऽपि च ज्ञातयश्थ 'दातारम्' अभिलपितवस्तुसम्पादयितारमन्यम् 'अनुसङ्क्रामन्ति' उपसर्पन्ति, ते हि गृहमनेनावरुद्धमास्त इति तद्वहिर्निष्काश्य जनजादिना च भस्मसात्कृत्य कृत्वा च लौकिकत्यान्याक्रन्द्य च कतिचिद्दिनानि पुनः स्वार्थतत्परतया तथाविधमन्यमेवानुवर्त्तन्ते, न तु तत्प्रवृत्तिमपि पृच्छन्ति, आस्तां तदनुगमनमित्यभिप्राय इति सूत्रद्वयार्थः ॥ किञ्च निर्युक्तिः [३५५...] उवणिजाई जीवियमप्पमायं, यण्णं जरा हरइ नरस्स रायं ! | पंचाला ! वयणं सुणाहि मा कासि कम्माई महालयाई ।। २६ ।। 'उपनीयते' ढोक्यते प्रक्रमान्मृत्यवे तथाविधकर्मभिः 'जीवितम्' आयुः 'अप्रमाद' प्रमादं विनैव, आधीचीमर Para Prata Use Only ~777~ चित्रसंभू तीयाध्य १३ ॥३८९ । www.ncbrand मुनि दीपरत्नसागरेण संकलित आगमसूत्र [ ४३] मूलसूत्र [४] "उत्तराध्ययनानि" मूलं एवं शान्तिसूरि विरचिता वृत्तिः
SR No.004145
Book TitleAagam 43 UTTARAADHYAYANAANI Moolam evam Vruttii
Original Sutra AuthorN/A
AuthorDipratnasagar, Deepratnasagar
PublisherDeepratnasagar
Publication Year2015
Total Pages1428
LanguagePrakrit, Hindi
ClassificationBook_Devnagari & agam_uttaradhyayan
File Size288 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy