SearchBrowseAboutContactDonate
Page Preview
Page 730
Loading...
Download File
Download File
Page Text
________________ आगम “उत्तराध्ययनानि”- मूलसूत्र-४ (मूलं+नियुक्ति:+वृत्ति:) अध्ययनं [१२], मूलं [-] / गाथा ||२१-२३|| नियुक्ति: [३२७...] (४३) हरिकेशी प्रत वृहद्वृत्तिः यमध्यय सूत्रांक नम्.१२ ||२१-२३|| उत्तराध्य. द्रसामध्यों, यतोऽयमीक् ततः किमित्याह-मा' इति निषेधे 'एनं' यति 'हीलयत' अवधूतं पश्यत 'अहील- नीयम्' अवज्ञातुमनुचितं, किमित्यत आह-मा सर्वान-समस्तांस्तेजसा-तपोमाहात्म्येन 'भे' भवतो निर्धाक्षीद् भस्मसात्कार्षीद् , अयं हि हीलितो यदि कदाचिद्रुप्येत्तदा सच भस्मसादेव कुर्यादिति भाव इति सूत्रत्रयार्थः ॥ अत्रा॥३६५॥ सन्तरे मा भूदेतस्या वचनं मृषेति यद्यक्षः कृतवांस्तदाह एयाइं तीसे वयणाई सुचा, पत्तीइ भद्दाइ सुभासियाई। इसिस्स वेयावडियट्टयाए, जक्खा कुमारे विणिवारयति ॥ २४ ॥ ते घोररूबा ठिअ अंतलिक्खे, असुरा तहिं तं जण तालयंति। ते भिन्नदेहे रुहिरं वमंते, पासित्तु भद्दा इणमाहु भुजो ॥ २५ ॥ 'एतानि' अनन्तरोक्तानि 'तस्याः' अनन्तरोक्तायाः 'वचनानि' भाषितानि 'श्रुत्वा' निशम्य 'पल्याः' यज्ञवाटकादधिपतेः सोमदेवपुरोहितस्य, तस्यैव वा मुनेरिति गम्यते, 'भद्राया' भद्राभिधानायाः 'सुभाषितानि' सूक्तानि वच नानीति योज्यते, ऋषेः-तस्यैव तपखिनः 'चेयावडियठ्ठयाए'त्ति सूत्रत्वाद्वैयावृत्त्यार्थमेतत् प्रत्यनीकनिवारणलक्षणे प्रयोजने व्यावृत्ता भवाम इत्येवमर्थ यक्षाः, यक्षपरिवारस्य बहुत्वात् बहुवचनं, कुमारान् प्रक्रमात्तानेवोपहन्तॄन् 'विनिपातयन्ति' विविधं नितरां पातयन्ति-भूमौ विलोलयन्ति, पठ्यते च-'विणिवारयतित्ति विशेषेणोपहति | दीप अनुक्रम [३८०-३८२] KBESCCE Montact मुनि दीपरत्नसागरेण संकलित...........आगमसूत्र - [४३], मूलसूत्र - [४] "उत्तराध्ययनानि" मूलं एवं शान्तिसूरि-विरचिता वृत्ति: ~ 729~
SR No.004145
Book TitleAagam 43 UTTARAADHYAYANAANI Moolam evam Vruttii
Original Sutra AuthorN/A
AuthorDipratnasagar, Deepratnasagar
PublisherDeepratnasagar
Publication Year2015
Total Pages1428
LanguagePrakrit, Hindi
ClassificationBook_Devnagari & agam_uttaradhyayan
File Size288 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy