SearchBrowseAboutContactDonate
Page Preview
Page 728
Loading...
Download File
Download File
Page Text
________________ आगम “उत्तराध्ययनानि"- मूलसूत्र-४ (मूलं+नियुक्ति:+वृत्ति:) अध्ययनं [१२], मूलं [-] / गाथा ||२०|| नियुक्ति: [३२७...] (४३) उत्तराध्य वृवृत्तिः ॥३६॥ प्रत सूत्रांक ||२०|| SEKANA रण्णो तहिं कोसलियस्स धूया, भत्ति नामेण अणिदियंगी। हरिकेशीतं पासिया संजय हम्ममाणं, कुद्धे कुमारे परिनिश्ववेद ॥२०॥ यमध्यय'राज्ञों नृपतेस्तत्र-यज्ञवाटे कोशलायां भवः कोशलिकस्तस्य 'धूय'त्ति दुहिता भद्रेति 'नाम्ना अभिधानेन । 'अनिन्दिताङ्गी' कल्याणशरीरा 'त' हरिकेशवलं 'पासिय'त्ति दृष्ट्वा 'समय'त्ति संयतं तस्यामप्यवस्थायां हिंसादेः नम्. १२ सम्यगुपरतं 'हन्यमानं दण्डादिमिस्ताब्यमानं 'कुद्धान्' कोपवतः 'कुमारान्' उक्तरूपान् 'परिनिर्वापयति' कोपा-४ निविध्यापनात् समन्तात् शीतीकरोति उपशमयतीतियावदिति सूत्रार्थः ॥ सा च तान् परिनिर्वापयन्ती तस्य है। माहात्म्यमतिनिःस्पृहतां चाह देवाभिओगेण निओइएणं, दिन्ना मु रण्णा मणसा न झाया। नरिंददेविंदऽभिवदिएणं, जेणामि वंता इसिणा स एसो॥२१॥ एसो हु सो उग्गतको महप्पा, जिइंदिओ संजओं बंभयारी। जो मे सया निच्छई दिजमाणी, पिउणा सयं कोसलिएण रपणा ॥ २२ ॥ महाजसो एस महाणुभागो, घोरपओ घोरपरकमो य। मा एयं हीलह अहीलणिजं, मा सब्वे तेएण भे निदहिजा ॥२३॥ दीप अनुक्रम [३७९] ॥३६४॥ AIMEducatan intamational For मुनि दीपरत्नसागरेण संकलित...........आगमसूत्र - [४३], मूलसूत्र - [४] "उत्तराध्ययनानि" मूलं एवं शान्तिसूरि-विरचिता वृत्ति: ~727~
SR No.004145
Book TitleAagam 43 UTTARAADHYAYANAANI Moolam evam Vruttii
Original Sutra AuthorN/A
AuthorDipratnasagar, Deepratnasagar
PublisherDeepratnasagar
Publication Year2015
Total Pages1428
LanguagePrakrit, Hindi
ClassificationBook_Devnagari & agam_uttaradhyayan
File Size288 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy