SearchBrowseAboutContactDonate
Page Preview
Page 702
Loading...
Download File
Download File
Page Text
________________ आगम “उत्तराध्ययनानि"- मूलसूत्र-४ (मूलं+नियुक्ति:+वृत्ति:) अध्ययनं [११], मूलं [-] / गाथा ||२५|| नियुक्ति: [३१७] (४३) प्रत सूत्रांक ||२५|| कर उत्तराध्य. समस्तकलोपेतः, स चेक् कदा भवति ? अत आह-पौर्णमास्याम् । इह च चन्द्र इत्युक्ते मा भून्नामचन्द्रादायपि बहुश्रुतपू. सम्प्रत्ययः इत्युहुपतिग्रहणं, उदुपतिरपि च कश्चिदेकाक्येव भवति मृगपतिवत् अत उक्तं नक्षत्रपरिवारितः, सोऽबृहद्वृत्तिः जाध्ययन प्यपरिपूर्णोऽपि द्वितीयादिषु सम्भवतीति परिपूर्णः पौर्णमास्यामित्युक्तं, एवं भवति बहुश्रुतः, असावपि हि नक्ष-14 ॥३५१॥ त्राणामियानेकसाधूनामधिपतिः तथा तत्परिवारितः सकलकलोपेतत्वेन प्रतिपूर्णश्च भवतीति सूत्रार्थः ॥ अपरं च __जहा से सामाइयाणं, कोडागारे सुरक्खिए । नाणाधषणपडिप्पुण्णे, एवं हवइ बहुस्सुए ॥ २६ ॥ व्याख्या-यथा स 'सामाइयाणं ति समाजः-समूहस्तं समवयन्ति सामाजिकाः-समूहवृत्तयो लोकास्तेषां, पठन्ति च-'सामाइयंगाणं ति तत्र च श्यामा-अतसी तदादीनि च तानि अङ्गानि च उपभोगाङ्गतया श्यामाधशानि धान्यानि तेषां 'कोठागारे'त्ति कोष्ठा-धान्यपल्यास्तेपामगारं-तदाधारभूतं गृहम् , उपलक्षणत्वादन्यदपि प्रभूतधान्यस्थानं, यत्र प्रदीपनकादिभयात् धान्यकोष्ठाः क्रियन्ते तत् कोष्ठागारमुच्यते, यदिवा कोष्ठान आ-समसन्तात् कुर्वते तस्मिन्निति कोष्ठाकारः, “अकर्तरि च कारके सज्ञाया" (पा. ३-३-१९)मिति घन, तथा सुष्टु प्राहरिकपुरुषादिव्यापारणद्वारेण रक्षितः-पालितो दस्युमूषिकादिभ्यः सुरक्षितः, स च कदाचित् प्रतिनियतधान्य- ॥३५॥ विषयोऽप्रतिपूर्णश्च स्थात् अत आह-नाना-अनेकप्रकाराणि धान्यानि-शालिमुद्रादीनि तैः प्रतिपूर्णो-भृतः नानाधान्यप्रतिपूर्णः, आद्यपक्षे तु विशेषणे नपुंसकलितया नेये, एवं भवति बहुश्रुतः, असावपि सामाजिकलोकाना दीप अनुक्रम [३५३] * मुनि दीपरत्नसागरेण संकलित...........आगमसूत्र - [४३], मूलसूत्र - [४] "उत्तराध्ययनानि" मूलं एवं शान्तिसूरि-विरचिता वृत्ति: ~ 701~
SR No.004145
Book TitleAagam 43 UTTARAADHYAYANAANI Moolam evam Vruttii
Original Sutra AuthorN/A
AuthorDipratnasagar, Deepratnasagar
PublisherDeepratnasagar
Publication Year2015
Total Pages1428
LanguagePrakrit, Hindi
ClassificationBook_Devnagari & agam_uttaradhyayan
File Size288 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy