SearchBrowseAboutContactDonate
Page Preview
Page 692
Loading...
Download File
Download File
Page Text
________________ आगम (४३) प्रत सूत्रांक ||६-१३|| दीप अनुक्रम [३३३ -३४०] उत्तराध्य. बृहद्वृत्तिः ॥३४६ ॥ “उत्तराध्ययनानि”- मूलसूत्र - ४ (मूलं + निर्युक्तिः+वृत्तिः) मूलं [ - ] / गाथा ||६-१३ || अध्ययनं [११], Jan Education intimanal सेवकोऽयमित्यादिकमनाचारमेवाविष्करोति । तथा प्रकीर्णम् - इतस्ततो विक्षिप्तम्, असम्बद्धमित्यर्थः वदतिजल्पतीत्येवंशीलः प्रकीर्णवादी, वस्तुतत्त्वविचारेऽपि यत्किञ्चनवादीत्यर्थः, अथवा यः पात्रमिदमपात्रमिदमिति वाऽपरीक्ष्यैव कथञ्चिदधिगतं श्रुतरहस्यं वदतीत्येवंशीलः प्रकीर्णवादी इति, प्रतिज्ञया वा - इदमित्थमेव इत्येकान्ताभ्युपगमरूपया चदनशीलः प्रतिज्ञावादी, तथा 'दुहिल'त्ति द्रोहणशीलो- द्रोग्धा, न मित्रमप्यनभिदुद्यास्ते, तथा 'स्तब्धः' तपव्यहमित्याद्यहङ्कृतिमान्, तथा 'लुब्धः' अन्नादिष्यभिकाङ्क्षावान्, तथा 'अनिग्रहः' प्राग्वत्, तथाऽसंविभजनशीलः असंविभागी नाऽऽहारादिकमवाप्यातिगर्द्धनोऽन्यस्मै खल्पमपि यच्छति, किन्त्वात्मानमेव पोषयति, तथा 'अचियते 'ति अप्रीतिकरः- दृश्यमानः सम्भाप्यमाणो वा सर्वस्याप्रीतिमेबोत्पादयति, एवंविधदोषान्वितः अविनीत उच्यते इति निगमनम् । इत्थमविनीतस्थानान्यभिधाय विनीतस्थानान्याह - अथ पञ्चदशभिः स्थानैः सुष्ठु - शोभनो विनीतो विनयान्वितः सुविनीत इत्युच्यते, तान्येवाह- 'नीयावित्ति'त्ति नीचम् - अनुद्धतं यथा भवत्येवं नीचेषु वा शय्यादिषु वर्तत इत्येवंशीलो नीचवर्ती - गुरुषु न्यगवृत्तिमान्, यथाऽऽह - "नीयं सेजं गई ठाणं, णियं च आसणाणि य। णियं च पाय वंदेज्जा, णीयं कुजा य अंजलि ॥१॥' 'अचपलः' नाऽऽन्धकार्य प्रत्यस्थिरः, | अथवाऽचपलो-गतिस्थानभाषाभावभेदतश्चतुर्धा, तत्र - गतिचपलः- दुतचारी, स्थानचपलः तिष्ठन्नपि चलनेवास्ते १ नीचां शय्यां गतिं स्थानं नीचानि चासनानि च । नीचं पादौ वन्देत नीचं च कुर्याचा खलिम् ।। १ ।। For Parent निर्युक्ति: [३१७] ~691~ बहुश्रुतपु जाध्ययनं. ११ ॥३४६॥ मुनि दीपरत्नसागरेण संकलित आगमसूत्र [४३], मूलसूत्र [४] "उत्तराध्ययनानि" मूलं एवं शान्तिसूरि- विरचिता वृत्तिः
SR No.004145
Book TitleAagam 43 UTTARAADHYAYANAANI Moolam evam Vruttii
Original Sutra AuthorN/A
AuthorDipratnasagar, Deepratnasagar
PublisherDeepratnasagar
Publication Year2015
Total Pages1428
LanguagePrakrit, Hindi
ClassificationBook_Devnagari & agam_uttaradhyayan
File Size288 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy