SearchBrowseAboutContactDonate
Page Preview
Page 688
Loading...
Download File
Download File
Page Text
________________ आगम “उत्तराध्ययनानि”- मूलसूत्र-४ (मूलं+नियुक्ति:+वृत्ति:) अध्ययनं [११], मूलं [--] / गाथा ||२|| नियुक्ति: [३१७] (४३) बहुश्रुतपू जाध्ययनं. प्रत सूत्रांक ||२|| उत्तराध्य. प्रक्रान्ता, सा च बहुश्रुतखरूपपरिज्ञान एव कर्तुं शक्या, बहुश्रुतखरूपं च तद्विपर्ययपरिज्ञाने तद्विविक्तं सुखेनैव । ज्ञायत इत्सबहुश्रुतखरूपमाहबृद्धृत्तिः जे यावि होद निधिजे, धद्धे लुछे अनिग्गहे । अभिक्खणं उल्लवई, अविणीए अवहुस्सुए ॥२॥ ॥३४४॥ व्याख्या-'जे यावित्ति यः कश्चित्, चापिशब्दौ भिन्नक्रमायुत्तरत्र योध्येते, 'भवति' जायते निर्गतो विद्यायाः सम्यकशास्त्रावगमरूपायाः निर्विद्यः, अपिशब्दसम्बन्धात् सविद्योऽपि, यः 'स्तब्धः' अहवारी 'लुब्धः' रसादिरद्धि मान् , न विद्यते इन्द्रियनिग्रहः-इन्द्रियनियमनात्मकोऽस्येति अनिग्रहः 'अभीक्ष्णं' पुनः पुनः उत्-प्राबल्येनासदम्बद्धभाषितादिरूपेण लपति-वक्ति उलपति 'अविनीतच' विनयविरहितः 'अबहुस्सुए'त्ति यत्तदोर्नित्याभिससम्बन्धात् सोऽबहुश्रुतः, उच्यते इति शेषः, सविद्यस्याप्यबहुश्रुतत्वं बाहुश्रुत्यफलाभावादिति भावनीयम् , एतद्वि|परीतस्त्वर्थाद् बहुश्रुत इति सूत्रार्थः ॥ कुतः पुनरीशमबहुश्रुतत्वं बहुश्रुतत्वं वा लभ्यत इत्याह अह पंचहिं ठाणेहिं. जेहिं सिक्खा ण लम्भइ । थंभा कोहा पमाएणं, रोगेणालस्सेण य॥३॥ अह अट्ठहिं ठाणेहि, सिक्खासीलेत्ति बुबह । अहस्सिरे सयादंते, न य मम्ममुयाहरे ॥४॥ नासीले ण विसीले, ण सिया अइलोलुए। अकोहणे सचरए, सिक्खासीलेत्ति चुचद ॥५॥ 'अर्थ' इत्युपन्यासार्थः 'पञ्चभिः' पञ्चसहयैः तिष्ठन्त्येषु कर्मवशगा जन्तप इति स्थानानि तैः, 'येः' इति वक्ष्य दीप अनुक्रम ॥३४४॥ [३२९] AIMEducatan intimational For PF मुनि दीपरत्नसागरेण संकलित..........आगमसूत्र - [४३], मूलसूत्र - [४] "उत्तराध्ययनानि" मूलं एवं शान्तिसूरि-विरचिता वृत्ति: ~687~
SR No.004145
Book TitleAagam 43 UTTARAADHYAYANAANI Moolam evam Vruttii
Original Sutra AuthorN/A
AuthorDipratnasagar, Deepratnasagar
PublisherDeepratnasagar
Publication Year2015
Total Pages1428
LanguagePrakrit, Hindi
ClassificationBook_Devnagari & agam_uttaradhyayan
File Size288 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy