SearchBrowseAboutContactDonate
Page Preview
Page 684
Loading...
Download File
Download File
Page Text
________________ आगम “उत्तराध्ययनानि”- मूलसूत्र-४ (मूलं+नियुक्ति:+वृत्ति:) अध्ययनं [११], मूलं [-] / गाथा ||३७...|| नियुक्ति: [३११] (४३) उत्तराध्य. बृहद्वृत्तिः ર૪રા प्रत सूत्रांक ||३७|| भावबहुएण बहुगा चउदस पुवा अणंतगमजुत्ता।भावे खओवसमिए खइयमि य केवलं नाणं॥ ३११॥ बहुश्रुतपूव्याख्या-'भावबहुगेण ति प्राग्वत् भाववहुत्वेन 'बहुग'त्ति बहुकानि 'चतुर्दश' चतुर्दशसङ्ख्यानि 'पुच'त्ति जाध्ययनं. पूर्वाण्युत्पादपूर्वादीनि 'अर्णतगमजुत्त'त्ति अनन्ता-अपर्यवसिता गम्यते वस्तुखरूपमेभिरिति गमा-वस्तुपरिच्छेदप्र-| काराः नामादयस्तैर्युक्तानि-अन्वितान्यनन्तगमयुक्तानि, पर्यायाधुपलक्षणं च गमग्रहणम् , उक्तं हि-"अणंता गमा अपंता पजवा अणंता हेतू' इत्यादि, अनेनतदात्मकत्वात् पूर्वाणां तेषामप्यानन्त्यमुक्तं, क पुनरमूनि भावे वर्तन्ते । येन भावबहून्युच्यन्ते इत्याह-भाष' इत्यात्मपर्याये क्षायोपशमिके चतुर्दश पूर्वाणि वर्तन्ते इति प्रक्रमः, आह-किंन क्षायिके भावे किञ्चिद्भावबहु , अस्तीत्याह- क्षायिके च' कर्मक्षयादुत्पन्ने पुनः केवलज्ञानम् , अनन्तपर्यायत्वात् , तदपि। भावबहुकमिति गाथार्थः । उक्तं बहु, सम्प्रति सूत्रं श्रुतं याऽऽहदवसुय पोंडयाइ अहवा लिहियं तु पुत्थयाईसुं । भावसुयं पुण दुविहं सम्मसुयं चेव मिच्छसुयं ३१२/ व्याख्या--'दवसुय'त्ति अनुखारलोपात् द्रव्यसूत्रं द्रव्यश्रुतं च, तत्राऽऽयं पुण्डजादि, द्वितीयमाह-'अथया' इति पक्षान्तरसूचकः, ततो द्रव्यश्रुतं 'लिखितम्' अक्षररूपतया न्यस्त पुस्तकादियु, तुशब्दाद् भाष्यमाणं वा द्रव्यश्रुतमुच्यते,11 १ अनन्ता गमा अनन्ताः पर्यवा अनन्ता हेतवः । दीप अनुक्रम [३२७] ॥३४२॥ AIMEducatan intimational For ParaTREPWAuOnly मुनि दीपरत्नसागरेण संकलित..........आगमसूत्र - [४३], मूलसूत्र - [४] "उत्तराध्ययनानि" मूलं एवं शान्तिसूरि-विरचिता वृत्ति: ~683~
SR No.004145
Book TitleAagam 43 UTTARAADHYAYANAANI Moolam evam Vruttii
Original Sutra AuthorN/A
AuthorDipratnasagar, Deepratnasagar
PublisherDeepratnasagar
Publication Year2015
Total Pages1428
LanguagePrakrit, Hindi
ClassificationBook_Devnagari & agam_uttaradhyayan
File Size288 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy