SearchBrowseAboutContactDonate
Page Preview
Page 681
Loading...
Download File
Download File
Page Text
________________ आगम “उत्तराध्ययनानि”- मूलसूत्र-४ (मूलं+नियुक्ति:+वृत्ति:) अध्ययनं [१०], मूलं [-] / गाथा ||३५|| नियुक्ति: [३०९...] (४३) प्रत सूत्रांक ||३५|| तए'त्ति गन्तुम् , अतश्च समयमपि गौतम ! मा प्रमादीरिति सूत्रार्थः ॥ अथापि स्यात्-मम पारप्राप्तियोग्यतैव न समस्ति, अत आह-अथवा शेषशिष्यापेक्षया किमखाप्रमादस्य फलम् ? यत्पुनः पुनरयमुपदिश्यते इत्याह| अकलेवरसेणिमूसिया, सिद्धिं गोयम! लोयं (य) गच्छसि । खेमं च सिवं अणुत्तरं, समय० ॥ ३५॥ KI व्याख्या-कलेवर-शरीरम् अविद्यमानं कडेवरमेषामकडेवरा:-सिद्धास्तेषां श्रेणिरिव श्रेणिययोत्तरोत्तरशुभपरिणादमप्राप्तिरूपया ते सिद्धिपदमारोहन्ति (तां), क्षपकश्रेणिमित्यर्थः । यद्वा कडेवराणि-एकेन्द्रियशरीराणि तन्मयत्वेन तेषां श्रेणिः कडेवरश्रेणिः-शादिविरचिता प्रासादादिष्वारोहणहेतुः, तथा च या न सा अकडेवरश्रेणिः-अनन्तरोक्तरूपैव ताम् 'उस्सिय'त्ति उत्सृतां, गमिष्यसीति सम्बन्धः, यद्वा 'उस्सिय'त्ति उच्छ्रित्येवोच्छ्रित्य-उत्तरोत्तरसंयमस्थानावाप्त्या तामुच्छ्रितामिय कृत्वा 'सिद्धिम्' इति सिद्धिनामानं 'गोयम ! लोयं गच्छसि' त्ति प्राग्वल्लोकं गमिष्यसि, संशयव्यवदिच्छेदफलत्वाचास्य गमिष्यस्येव, 'क्षेमं' परचक्रायुपद्रवरहितं 'चः' समुच्चये भिन्नक्रमश्च, 'शिवमनुत्तरं च तत्र शिवम शेषदुरितोपशमेन अनुत्तरं नास्योत्तरमन्यत् प्रधानमस्तीत्यनुत्तरं, सर्वोत्कृष्टमित्यर्थः, यतश्चैवं ततः समयमपि गौतम ! मा प्रमादीरिति सूत्रार्थः ॥ ३६ ॥ सम्प्रति निगमयन्नुपदेशसर्वखमाह बुद्धे परिणिचुए चरे, गाम गए नगरे व संजए। संतिमग्गं च वहए, समयं०॥ ३६॥ व्याख्या-'बुद्धः' अवगतहेयादिविभागः 'परिनिर्वृतः' कषायाफ्युपशमतः समन्तात् शीतीभूतः 'चरेः' आसे HARKHABAR दीप अनुक्रम [३२५] For Fun मुनि दीपरत्नसागरेण संकलित...........आगमसूत्र - [४३], मूलसूत्र - [४] "उत्तराध्ययनानि" मूलं एवं शान्तिसूरि-विरचिता वृत्ति: ~680~
SR No.004145
Book TitleAagam 43 UTTARAADHYAYANAANI Moolam evam Vruttii
Original Sutra AuthorN/A
AuthorDipratnasagar, Deepratnasagar
PublisherDeepratnasagar
Publication Year2015
Total Pages1428
LanguagePrakrit, Hindi
ClassificationBook_Devnagari & agam_uttaradhyayan
File Size288 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy