SearchBrowseAboutContactDonate
Page Preview
Page 68
Loading...
Download File
Download File
Page Text
________________ आगम (४३) प्रत सूत्रांक |||| दीप अनुक्रम [१] उत्तराध्य. बृहद्वृत्तिः ।। ३२ ।। ★ “उत्तराध्ययनानि”- मूलसूत्र - ४ ( मूलं + निर्युक्तिः+वृत्तिः) मूलं [-] / गाथा ||१|| अध्ययनं [१], रसाविति तस्य साधारणत्वान्न तेनेह व्यपदेशः पृथिव्यादिभिरिवाकुरस्येति न दोषः, एवमुत्तरत्रापि, इति गाथार्थः ॥ ४६ ॥ अमुमेव क्षेत्रकालभावविषयमभिधित्सुराह Education intol खेत्ते काले य तहा दुहवि दुविहो उ होइ संजोगो । भावंमि होइ दुविहो आएसे चेवणारसे ॥ ४७ ॥ व्याख्या- 'क्षेत्रे' क्षेत्रविषयः, 'काले च' कालविपयश्च 'तथा' इति तेनागमप्रसिद्धप्रकारेण 'द्वयोरपि' इत्यनयोरेव क्षेत्रकालयोः 'द्विविधः' द्विभेदः, चशब्दो भावम्मि इत्यत्र योक्ष्यते, भवति संयोगः प्रक्रमात् सम्बन्धनसंयोगः, न च क्षेत्रे काले इत्युक्ते द्वयोरपीति पौनरुक्त्याद् दुष्टं, लोकेऽपि हस्तिन्यश्वे च द्वयोरपि राज्ञो दृष्टिरित्येवंविधप्रयोगदर्शनाद, 'भावे च' भावविषयश्च, संयोग इति संटकः, भवति द्विविधः, कथं क्षेत्रादिद्वैविध्य मित्याह - 'आएसे चेवSणापसे' ति आङिति मर्यादया-विशेषरूपानतिक्रमात्मिकया दिश्यते कथ्यत इति आदेशो - विशेषस्तस्मिन्, तदन्यस्त्वनादेशः - सामान्यं, पूर्वत्र चैत्रशब्दयोः समुवयावधारणार्थयोर्भिन्नक्रमत्वात्तस्मिंश्चैव तत्र क्षेत्रविषयोऽनादेशे यथा - जम्बूद्वीपजोऽयम्, आदेशे तु यथा - भारतोऽयं, कालविषयोऽनादेशे यथा - दौष्यमि कोऽयम्, आदेशे तु वासन्तिकोऽयं, भावविषयोऽनादेशे भाववानयम्, आदेशे त्वौदविकादिभाववानिति । सामान्यावगमपूर्वकत्वाद्विशेषावगमस्यैवमुदाहियते, निर्युक्तौ तु विपर्ययाभिधानं जम्बूद्वीप इति सामान्यमपि लोकापेक्षया विशेषो भरत१ अस्मदुक्तानादेशादेशक्रमाद्विपर्ययेण आदेशानादेशेतिक्रमेण. निर्युक्ति: [४६] Forest Use Only ~67~ अध्ययनम् १ ॥ ३२ ॥ www.brary.org मुनि दीपरत्नसागरेण संकलित आगमसूत्र [४३] मूलसूत्र [४] "उत्तराध्ययनानि" मूलं एवं शान्तिसूरि- विरचिता वृत्तिः
SR No.004145
Book TitleAagam 43 UTTARAADHYAYANAANI Moolam evam Vruttii
Original Sutra AuthorN/A
AuthorDipratnasagar, Deepratnasagar
PublisherDeepratnasagar
Publication Year2015
Total Pages1428
LanguagePrakrit, Hindi
ClassificationBook_Devnagari & agam_uttaradhyayan
File Size288 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy