SearchBrowseAboutContactDonate
Page Preview
Page 674
Loading...
Download File
Download File
Page Text
________________ आगम (४३) प्रत सूत्रांक ॥१६ -२०|| दीप अनुक्रम [ ३०६ -३१०] उत्तराध्य. बृहद्वृत्तिः ॥३३७|| Jain Education i “उत्तराध्ययनानि”- मूलसूत्र -४ (मूलं + निर्युक्तिः+वृत्तिः) मूलं [-] / गाथा || १६-२० || अध्ययनं [१०], | किमिति -यतः कुत्सितानि च तानि तीर्थानि कुतीर्थानि च शाक्यौलुक्यादिप्ररूपितानि तानि विद्यन्ते येषामनुष्ठेयतया | स्वीकृतत्वात्ते कुतीर्थिनस्तान्नितरां सेवते यः स कुतीर्थिनिषेवको जनो-लोकः, कुतीर्थिनो हि यशःसत्काराधेषिणो यदेव प्राणिप्रियं विषयादि तदेवोपदिशन्ति, तत्तीर्थकृतामप्येवंविधत्वात् उक्तं हि "सत्कारयशोलाभार्थिभिश्च मूढैरिहान्यतीर्थकरैः । अवसादितं जगदिदं प्रियाण्यपध्यान्युपदिशद्भिः ॥ १॥” इति सुकरैव तेषां सेवा, तत्सेविनां च कुत उत्तमधर्मश्रुतिः १, पठ्यते च - 'कुतित्थिणिसेवए जणे 'ति स्पष्टः, एवं च तद्दुर्लभत्वमवधार्य समयमपि गौतम ! मा प्रमादीः । किंच लब्ध्वाऽपि उत्तमधर्मविषयत्वादुत्तमा तां 'श्रुतिम्' उक्तिरूपां 'श्रद्धानं' तत्वरुचिरूपं 'पुणरावि'त्ति पुनरपि 'दुर्लभ' दुरापम्, इहैव हेतुमाह - मिथ्याभावो मिथ्यात्वम् अतत्वेऽपि तत्वप्रत्ययरूपं तं निषेवते यः समिध्यात्वनिषेवको जनो - लोकः, अनादिभवाभ्यस्ततया गुरुकर्मतया च तत्रैव प्रायः प्रवृत्तेः, यत एवमतः समयमपि गौतम १ मा प्रमादीः । अन्यच - 'धर्म' प्रक्रमात् सर्वज्ञप्रणीतम् 'अपिः' भिन्नक्रमः 'हुः' वाक्यालङ्कारे, ततः 'श्रद्दधतोऽपि कर्तुमभिलषन्तोऽपि दुर्लभकाः कायेन शरीरेण उपलक्षणत्वान्मनसा याचा च, 'स्पर्शका' अनुष्ठातारः, कारणमाह - 'इह' अस्मिन् जगति 'कामगुणेषु' शब्दादिषु 'मूर्च्छिता' मूढाः, गृद्धिमन्त इत्यर्थः, जन्तव इति शेषः, प्रायेण पश्येष्वेव विषयेष्वभिष्वङ्गः प्राणिनां यत उक्तम्- "प्रायेण हि यदपश्यं तदेव चातुरजनप्रियं भवति विषयातुरस्य जगतस्तथाऽनुकूलाः प्रिया विषयाः ॥ १ ॥” पाठान्तरतः कामगुणैर्मूर्च्छिता इव मूर्च्छिताः, विलुप्तधर्म For Parent निर्युक्तिः [३०९...] ~673~ द्रुमपत्रक मध्ययनं. १० ||३३७|| www.anciran मुनि दीपरत्नसागरेण संकलित आगमसूत्र [ ४३] मूलसूत्र [४] "उत्तराध्ययनानि" मूलं एवं शान्तिसूरि विरचिता वृत्तिः
SR No.004145
Book TitleAagam 43 UTTARAADHYAYANAANI Moolam evam Vruttii
Original Sutra AuthorN/A
AuthorDipratnasagar, Deepratnasagar
PublisherDeepratnasagar
Publication Year2015
Total Pages1428
LanguagePrakrit, Hindi
ClassificationBook_Devnagari & agam_uttaradhyayan
File Size288 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy