SearchBrowseAboutContactDonate
Page Preview
Page 666
Loading...
Download File
Download File
Page Text
________________ आगम (४३) प्रत सूत्रांक |||| दीप अनुक्रम [२९१] उत्तराध्य. मुद्धतिः ॥ ३३३॥ “उत्तराध्ययनानि”- मूलसूत्र -४ (मूलं + निर्युक्तिः+वृत्तिः) मूलं [ - ] / गाथा || १ || अध्ययनं [१०], सो देवो उबवण्णो, ताधे भणति घणगिरी-एस ते गन्भो विइजिओ होहिइ, सो सीहगिरिस्स पासे पचतितो, इमोवि णवण्हं मासाणं दारतो जातो ॥ इत्यादि भगवद्वैरिखामिकथा आवश्यकचूर्णितोऽवसेया इत्युक्तो नाम निष्पन्ननिक्षेपः, | सम्प्रति सूत्रालापक निष्पन्ननिक्षेपावसरः, स च सूत्रे सतीत्यतः सूत्रानुगमे सूत्रमुचारणीयं तवेदम् दुमपत्तए पंडयए जहा, निवडइ राइगणाण अचए। एवं मणुयाण जीवियं, समयं गोयम ! मा पमायए ॥१॥ व्याख्या- दुमो - वृक्षस्तस्य पत्र - पलाशं तदेव तथाविधावस्थां प्राप्यानुकम्पितं द्रुमपत्रकं 'पंडुयए'त्ति आर्षत्वात् पाण्डुरकं कालपरिणामतस्तथाविधरोगादेर्वा प्राप्तव लक्षभावं, येन प्रकारेण यथा, 'निपतति' शिथिलवृन्तबन्धनत्वाद भ्रश्यति, प्रक्रमात् द्रुमत एव, रात्रिगणानां दिनगणाविनाभावित्वादुपलक्षणत्वाद्वा रात्रिन्दिवससमूहानाम् 'अत्यये' अतिक्रमे, 'एवम्' इत्येवंप्रकारं 'मनुष्याणां' मनुजानां, शेषजीयोपलक्षणं चैतत्, 'जीवितं ' आयुः, तदपि हि रात्रिन्दिवगणानामतिक्रमे यथास्थित्या स्थितिखण्डका पहारात्मकेनाध्यवसायादिना जनितेनोपक्रमणेन वा जीवप्रदेशेभ्यो भ्रश्यतीत्येवमुच्यते, यतश्चैवमतोऽत्यन्तनिरुद्धः कालः समयस्तम् अपिशब्दस्य गम्यमानत्वात्समयमध्यास्तामावलिकादि, 'गौतम' इति गौतमसगोत्रस्येन्द्र भूतेरामन्त्रणं 'मा प्रमादी' मा प्रमादं कृथाः, शेषशिष्योपलक्ष Jan Education Intimal १ स देव उत्पन्नः, तदा भगति धनगिरिः- एष तव गर्भो द्वितीयको भविष्यति, स सिंहगिरेः पार्श्वे प्रब्रजितः । अयमपि नव मासेषु दारको जातः, निर्युक्तिः [२८४-३०६] For Para Prata Use Only ~665~ द्रुमपत्रक मध्ययनं. १० ॥ ३३३॥ मुनि दीपरत्नसागरेण संकलित आगमसूत्र [ ४३] मूलसूत्र [४] "उत्तराध्ययनानि" मूलं एवं शान्तिसूरि विरचिता वृत्तिः
SR No.004145
Book TitleAagam 43 UTTARAADHYAYANAANI Moolam evam Vruttii
Original Sutra AuthorN/A
AuthorDipratnasagar, Deepratnasagar
PublisherDeepratnasagar
Publication Year2015
Total Pages1428
LanguagePrakrit, Hindi
ClassificationBook_Devnagari & agam_uttaradhyayan
File Size288 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy