SearchBrowseAboutContactDonate
Page Preview
Page 659
Loading...
Download File
Download File
Page Text
________________ आगम “उत्तराध्ययनानि”- मूलसूत्र-४ (मूलं+नियुक्ति:+वृत्ति:) अध्ययनं [१०], मूलं [-]/गाथा ||६२...|| नियुक्ति: [२८४-३०६] (४३) प्रत सूत्रांक ||६२|| पिच्छा वा अवस्सविप्पजहियवं, कामभोगावि य णं माणुस्सगा असुई असासया वंतासया एवं पित्ता० खेला. सुका. सोणियासवा उच्चारपासवणखेलसिंघाणवंतपित्तसुक्कसोणियसमुम्भवा अमणुण्णपु [द] रूयमुत्तपूतिपुरीसपुण्णा मयगंधुस्सासअसुभणिस्सासउषीयणगा बीभच्छा अप्पकालिया लघुस्सगा कलमलाहिया सुदुक्खा बहुजणसाहरणा परि|किलेसकिच्छदुक्खसज्झा अबुहजणणिसेषिया सदा साधुगरहिणिजा अर्णतसंसारवडणा कडुगफलविवागा चुदलिय |अमुंचमाणा दुक्खाणुवंघिणो सिद्धिगमणबिग्घा पुर्विवा पच्छा वा अवस्स विप्पजहियया भवंति,जेऽपि यण रजे हिरणे सुवणे य जाव साबइज्जे सेऽवियणं अग्गिसाहिए चोरसाहिएरायसाहिए दाइयसाहिए अधुवे अणितीए असासए पुर्षि बापच्छा वा अवस्सविप्पजहियचे भविस्सतित्ति, एवंविहम्मि रजे जाव अंतेउरे व माणुस्सएसु य कामभोगेसु मुच्छिए४ १ पश्चाद्वाऽवश्यं विप्रहातव्यम , कामभोगा अपि च मानुष्यका अशुचयोऽशाश्वता वान्तानवाः एवं पित्ता० श्लेष्मा. शुक्रा० शोणिता श्रवा उचारप्रस्रवणश्लेष्मसिद्धानवान्तपित्तशुक्रशोणितसमुद्भवा अमनोज्ञपूयमूत्रपूतिपुरीषपूर्णा मृतगन्धोच्छासाशुभनिःश्वासोद्वेजका बीभत्सा अल्पकालीना लघुस्खकाः कश्मलाधिकाः सुदुःखा बहुजनसाधारणाः परिक्लेशकुच्छ्रदुःखसाध्या अबुधजननिषेविताः सदा साधुगर्हणीया अनन्तसहै सारवर्धनाःकटुकफलविपाकाः चुडलीव अमुच्यमानाः दुःखानुवन्धिनः सिद्धिगमनविनाः पूर्व वा पश्चाद्वाऽवश्यं विप्रहातव्या भवन्ति, यदपि च राज्यं हिरण्यं सुवर्ण च यावत्खापतेयं तदपि चाग्निस्वाधीनं चौरस्वाधीनं राजखाधीनं दायादुखाधीनमधुवमनित्यमशाश्वतं पूर्व वा पश्चाद्वाऽवश्यं विप्रहातव्यं भविष्यतीति, एवंविधे राज्ये यावदन्तःपुरे च मानुष्यकेषु च कामभोगेषु भूछित्तो ४ दीप अनुक्रम [२९० AIMEducatan intamational For PHOTOSPNandipontv Siencitinnar मुनि दीपरत्नसागरेण संकलित...........आगमसूत्र - [४३], मूलसूत्र - [४] "उत्तराध्ययनानि" मूलं एवं शान्तिसूरि-विरचिता वृत्ति: ~658~
SR No.004145
Book TitleAagam 43 UTTARAADHYAYANAANI Moolam evam Vruttii
Original Sutra AuthorN/A
AuthorDipratnasagar, Deepratnasagar
PublisherDeepratnasagar
Publication Year2015
Total Pages1428
LanguagePrakrit, Hindi
ClassificationBook_Devnagari & agam_uttaradhyayan
File Size288 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy