SearchBrowseAboutContactDonate
Page Preview
Page 657
Loading...
Download File
Download File
Page Text
________________ आगम “उत्तराध्ययनानि”- मूलसूत्र-४ (मूलं+नियुक्ति:+वृत्तिः ) अध्ययनं [१०], मूलं [-]/ गाथा ||६२...|| __ नियुक्ति: [२८४-३०६] (४३) प्रत सूत्रांक ||६२|| जेणेव थेरा तेणेब उबागच्छइ, थेरे बंदति २ एवं वयासी-अहं णं भंते ! कंडरीयस्स अणगारस्स अहापवत्तेहि । रातगिच्छिएहिं फासुयएसणिज्जेहिं अहापवत्तेहिं ओसहभेसज्जभत्तपाणेहिं तिगिच्छं आउंटामि,तुज्झे णं भंते ! मम जाण सालासु समोसरह, तते णं थेरा पुंडरीयस्स रपणो एयमढे पडिसुणेति २ जाव जाणसालासु विहरति । तए णं से पुंडरीए कंडरीयस्स तिगिच्छं आउंटेइ, तए णं तं मणुन्नं असणं ४ आहारतस्स समाणस्स से रोगायंके खिप्पा| मेव उबसंते हढे जाए आरोगे बलियसरीरे, तओ रोगायंकाओ मुक्केऽपि समाणे तंसि मणुण्णंसि असणे ४ मुच्छिए जाव अज्झोववण्णे विविहे य पाणगंसि, णो संचाएति बहिया अब्भुजएणं विहारेणं विहरित्तएत्ति । तते णं से है पुंडरीए इमीसे कहाए लट्टे समाणे जेणेव कंडरीए तेणेव उवागच्छति २ कंडरीयं तिक्खुत्तो आयाहिणं पयाहिणं | १ यत्रैव स्थविरास्तत्रैवोपागच्छति, खविरान् वन्दते २ एवमयादीत्---अहं भदन्ताः! कण्डरीकस्थानगारस्य यथाप्रवृश्चिकित्सितैः प्रासुकैषणीयैर्यथाप्रवृत्तरौषधभैषज्यभक्तपानैश्चिकित्सां कारयानि, यूयं भदन्ताः ! मग यानशालामु समवसरत, ततः स्थविराः पुण्डरीकस्य दराज्ञ एनमर्थ प्रतिशृण्वन्ति २ यावद्यानशालामु विचरन्ति । ततः स पुण्डरीकः कण्डरीकस्य चिकित्सा कारयति,ततस्तत् मनोज्ञमशन ४ मा हारयतः सतः तस्य रोगातकाः क्षिप्रमेवोपशान्ता हृष्टो जातः अरोगो बलिकशरीरः, ततो रोगातश्कात् मुक्तोऽपि सन् तस्मिन् मनोशेऽशने ४४ मूर्छितो यावदध्युपपन्नः विविधे च पानके, न शक्नोति बहिरभ्युद्यतेन बिहारेण विहर्तुमिति । ततः स पुण्डरीकोऽस्याः कथाया लब्धार्थः सन् यत्रैव कण्डरीकस्तत्रैवोपागच्छति २ कण्डरीक त्रिकृत्व आदक्षिणप्रदक्षिण दीप अनुक्रम [२९०] 452655 For PAHATEEPIVanupontv wrancibraram मुनि दीपरत्नसागरेण संकलित...........आगमसूत्र - [४३], मूलसूत्र - [४] "उत्तराध्ययनानि" मूलं एवं शान्तिसूरि-विरचिता वृत्ति: ~ 656~
SR No.004145
Book TitleAagam 43 UTTARAADHYAYANAANI Moolam evam Vruttii
Original Sutra AuthorN/A
AuthorDipratnasagar, Deepratnasagar
PublisherDeepratnasagar
Publication Year2015
Total Pages1428
LanguagePrakrit, Hindi
ClassificationBook_Devnagari & agam_uttaradhyayan
File Size288 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy