SearchBrowseAboutContactDonate
Page Preview
Page 655
Loading...
Download File
Download File
Page Text
________________ आगम “उत्तराध्ययनानि”- मूलसूत्र-४ (मूलं+नियुक्ति:+वृत्ति:) अध्ययनं [१०], मूलं [-]/गाथा ||६२...|| नियुक्ति: [२८४-३०६] (४३) प्रत सूत्रांक ||६२|| पायए वा. तमं च णं जाया ! सुहसमुचिते णालं सीतं नालं उण्हं नालं खुहा णालं पिवासा नालं चोरा नालं बाला णालं दंसा णालं मसगा णालं वात्तियपित्तियसिंभियसन्निवाइयविविहे रोगायके उच्चावए वा गामकंटते वा बावीस परीसहोवसग्गे उदिण्णे सम्मं अहियासित्तएत्ति,तं नो खलु जाता! अम्हे इच्छामो तुझं खणमवि विप्पओगं,तं अच्छाही ताब जाया ! अणुभवाहि रजसिरिं, पच्छा पचहिसि । तए णं से कंडरीए एवं वयासी-तहेव णं देवाणुप्पिया ! जणं तुज्झे वयह, किं पुण देवाणुप्पिया ! निग्गंथे पावयणे कीवाणं कायराणं कापुरिसाणं इहलोयपडिबद्धाणं परलोगपरंमुहाणं विसयतिसियाणं दुरणुचरे पागयजणस्स, धीरस्स निच्छियस्स ववसियस्स णो खलु इत्थं किंचि दुकरकरणाए, तं इच्छामि णं देवाणुप्पिया ! जाव पचतित्तएत्ति । तए णं तं कंडरीयं पुंडरीए राया जाहे णो संचाएति १ पातुं वा, त्वं च जात ! सुखसमुचितः नालं शीतं नालमुष्णं नालं क्षुत् नालं पिपासा नालं चौरा नालं ब्याला नालं दंशा नालं मशका नालं वातिकपैत्तिकश्लैष्मिकसान्निपातिकान् विविधान् रोगातङ्कान उच्चावचान वा प्रामकण्टकान् वा द्वाविंशति परीषहोपसर्गान् उदीर्णान सम्यगध्यासितुमिति, तन्न खलु जात! वयमिच्छामस्तव क्षणमपि विप्रयोग, तत्तिष्ठ तावन्नात ! अनुभव राज्यश्रियं पश्चात् प्रव्रजेः । ततः स कण्डरीक एवमवादीत्-तथैव देवानुप्रियाः ! यद्यूयं वदथ, किं पुनर्देवानुप्रियाः ! निम्रन्थं प्रावचनं क्लीवानां कातराणां कापुरुषाणामिहलोकप्रतिबद्वानां परलोकपराङ्मुखानां विषयतृषितानां दुरनुचरं प्राकृतजनस्य, धीरस्य निश्चितस्य व्यवसितस्य न खलु अत्र किश्चित् दुष्करं कर्तु, तदिच्छिामि देवानुप्रियाः ! यावत् प्रबजितुमिति । ततस्तं कण्डरीक पुण्डरीको राजा यदा न शक्नोति दीप अनुक्रम [२९० की JanEducatam For PF मुनि दीपरत्नसागरेण संकलित..........आगमसूत्र - [४३], मूलसूत्र - [४] "उत्तराध्ययनानि" मूलं एवं शान्तिसूरि-विरचिता वृत्ति: ~654~
SR No.004145
Book TitleAagam 43 UTTARAADHYAYANAANI Moolam evam Vruttii
Original Sutra AuthorN/A
AuthorDipratnasagar, Deepratnasagar
PublisherDeepratnasagar
Publication Year2015
Total Pages1428
LanguagePrakrit, Hindi
ClassificationBook_Devnagari & agam_uttaradhyayan
File Size288 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy