SearchBrowseAboutContactDonate
Page Preview
Page 64
Loading...
Download File
Download File
Page Text
________________ आगम (४३) प्रत सूत्रांक |||| दीप अनुक्रम [१] उतराध्य. बृहद्वृत्तिः ॥ ३० ॥ “उत्तराध्ययनानि”- मूलसूत्र - ४ ( मूलं + निर्युक्तिः+वृत्तिः) मूलं [-] / गाथा ||१|| अध्ययनं [१], Education intemational |तुतयाऽनुकूलश्रव्यकाकलीगीतादिरभिप्रेतः, अनभिप्रेतश्च प्रतिलोम उक्तविपरीतकाकखरादिरिति गाथार्थः ॥ ४३ ॥ इह गाथापश्चार्द्धन मनोनिरपेक्षप्रवृत्त्यभावेऽपीन्द्रियाणां प्राधान्यमाश्रित्य तदपेक्षयाऽभिप्रेतोऽनभिप्रेतश्चार्थ उक्तः, सम्प्रति मनोऽपेक्षया समेवाह सव्वा ओसहजुती गंधजुत्ती य भोयणविही य । रागविहि गीयवाइयविही अभिप्पेयमणुलोमो ॥४४॥ व्याख्या- 'सर्वाः समस्ताः कोऽर्थः १ - इन्द्रियाणामनुकूलाः प्रतिकूलाश्च, अस्य चौपधयुक्त्यादिभिः प्रत्येकं सम्बन्धः, ततश्च औषधादीनाम् - अगुरुकुङ्कुमादीनां सज्जिकाराजिकादीनां च युक्तयो-योजनानि समविषमविभागनीतयो वा औषधयुक्तयः, गन्धानां गन्धद्रव्याणां श्रीखण्डादीनां ल्हसणादीनां च युक्तयः गन्धयुक्तयः ताथ, भोजनस्य -अन्नस्य विधयः- शाल्योदनादयः कोद्रवभक्तादयश्च भेदाः भोजनविधयः ते च, 'रागविहिगीयवादयविहि' चि सूत्रत्वाद्वचनव्यत्यये रागविधयश्च गीतवादित्रविषयश्च रागविधिगीतवादित्रविधयः, तत्र रञ्जनं रागः- कुसुम्भादिना वर्णान्तरापादनं तद्विधयः- विग्धत्वादयो रूक्षत्वादयश्च गीतवादित्रविधय इति अत्र विधिशब्दस्योभयत्र योगात्, गीतं गानं तद्विधयः कोकिलारुतानुकारित्वादयः काकखरानुविधायित्वादयश्च वादित्रम् - आतोद्यम्, इह चोपचारातध्वनिः तद्विधयो - मृदङ्गादिखनाः केवलकरटिकादिखनाश्च चशब्दो नृत्तादिविधिसमुचयार्थः, एते किमित्याह - 'अभिप्पेयं' ति अभिप्रेतार्था उच्यन्ते कीदृशाः सन्त इत्याह- अनुलोमाः, कोऽर्थः ? शुभ अशुभा For Fasten निर्युक्ति: [४३] ~63~ अध्ययनम् १ ॥ ३० ॥ www.brary.org मुनि दीपरत्नसागरेण संकलित आगमसूत्र [४३] मूलसूत्र [४] "उत्तराध्ययनानि" मूलं एवं शान्तिसूरि- विरचिता वृत्तिः
SR No.004145
Book TitleAagam 43 UTTARAADHYAYANAANI Moolam evam Vruttii
Original Sutra AuthorN/A
AuthorDipratnasagar, Deepratnasagar
PublisherDeepratnasagar
Publication Year2015
Total Pages1428
LanguagePrakrit, Hindi
ClassificationBook_Devnagari & agam_uttaradhyayan
File Size288 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy