________________
आगम
“उत्तराध्ययनानि”- मूलसूत्र-४ (मूलं नियुक्ति:+वृत्ति:) अध्ययनं [९],
मूलं [-]/ गाथा ||४३-४४|| नियुक्ति: [२७९...]
(४३)
प्रत
सूत्रांक
॥४३
-४४||
नेव मासेऽर्धमासादो वेति, 'यः कश्चिद् 'बालः' अविवेकः 'कुशाग्रेणैय' तृणविशेषप्रान्तेन भुङ्क्ते, एतदुक्तं भवतियावत् कुशाग्रेऽवतिष्ठते तावदेवाभ्यवहरति नातोऽधिकम् , अथवा कुशाग्रेणेति जातायेकवचनं, तृतीया तु ओदनेनासी भुङ्ग इत्यादिवत् साधकतमत्वेनाभ्यवहियमाणत्वेऽपि विवक्षितत्वात् , 'न' इति निषेधे 'स' इति यः कुशाग्रेजेस एवंविधकष्टानुष्ठाय्यपि सुष्टु-शोभन: सर्वसायद्यविरतिरूपत्वादाङिति-अभिव्याया ख्यातः-तीर्थकरा४ादिभिः कथितः खाख्यातः तथाविधो धर्मो यस्य सोऽयं वाख्यातधर्मा तस्य, चारित्रिण इत्यर्थः, 'कला' भागम
अर्धति' अर्हति, 'षोडशी' पोडशपूरणामित्युक्तं भवति, किं पुनस्तुल्योऽधिको वा ?, षोडशांशसमोऽपि न भवति, ततो यदुक्तम्-'यद्यद् घोरं तत्तद्धर्मार्थिनाऽनुष्ठेयमनशनादिवदिति, अत्र घोरत्वादित्यनैकान्तिको हेतुः, घोरस्थापि खाख्यातधर्मस्यैव धर्मार्थिनाऽनुष्ठेयत्वाद्, अन्यस्य त्वात्मविघातादिवत् , अन्यथात्वात् , प्रयोगश्चात्र-यत् खाख्यातधर्मरूपं न भवति घोरमपि न तद्धर्मार्थिनाऽनुष्ठेयं, यथाऽऽत्मवधादिः, तथा च गृहाश्रमः, तद्रूपत्वं चास्य सापद्यत्वादिसावदित्यलं प्रसङ्गेन । शेपं प्राग्वदिति सूत्रार्थः ।। 'एय' ४५ सूत्रं प्राग्वत् । नवरं यतिधर्मे दृढोऽयमिति निश्चित्य दुरन्तोऽयमभिष्यङ्ग इति तदभावं परीक्षितमपि पुनः परीक्षितुमिदमिन्द्र उवाचहिरण्णं सुवर्ण मणिमोसं, कंसं दूसं च बाहणं । कोसं च वहइत्ता णं, तओ गच्छसि खत्तिया! ॥ ४६ ।। व्याख्या-हिरण्यं स्वर्ण 'सुवर्ण' शोभनवर्ण' विशिष्टवर्णिकमित्यर्थः, यद्वा हिरण्यं-घटितवर्णमितरनु सवर्ण,
k
दीप अनुक्रम [२७१-२७२]
KEX
For Fun
मुनि दीपरत्नसागरेण संकलित...........आगमसूत्र - [४३], मूलसूत्र - [४] "उत्तराध्ययनानि" मूलं एवं शान्तिसूरि-विरचिता वृत्ति:
~630~