SearchBrowseAboutContactDonate
Page Preview
Page 614
Loading...
Download File
Download File
Page Text
________________ आगम “उत्तराध्ययनानि”- मूलसूत्र-४ (मूलं+नियुक्ति:+वृत्ति:) अध्ययनं [९], __ मूलं [--1/ गाथा ||५|| नियुक्ति: [२७९...] (४३) बृहद्वृत्तिः प्रत सूत्रांक ||५|| ESCCACK उत्तराध्य. विहारारामादीति प्रक्रमः, क्व सति ?-प्रत्रजति' प्रव्रज्यामाददाने 'तदा' तस्मिन् काले, राजा चासो राज्यावस्था-1 माश्रित्य ऋषिश्च तत्कालापेक्षया राजर्षिः, यदिवा राज्यावस्थायामपि ऋषिरिव ऋषिः-क्रोधादिषड्वर्गजयात् , ज्याध्य.९ तथा च राजनीति:-"कामः क्रोधस्तथा लोभो, हर्षो मानो मदस्तथा । षड्वर्गमुत्सृजेदेनं, तस्मिंस्त्यक्ते सुखी नृपः १३०७॥ 15॥१॥” तस्मिन् 'नमौ' नमिनाम्नि, 'अभिनिष्क्रामति' गृहात् कषायादिभ्यो वा निर्गच्छतीति सूत्रार्थः ॥ पुनरत्रान्तरे यदभूत्तदाह अन्भुद्वियं रायरिसिं, पब्बजाठाणमुत्तमं । सको माहणरूवेणं, इमं वयणमव्यवी ॥६॥ व्याख्या-'अभ्युत्थितम्' अभ्युद्यतं 'राजर्षि' प्राग्वत् प्रवज्यैव स्थानं तिष्ठन्ति सम्यग्दर्शनादयो गुणा अस्मिन्नितिकृत्वा प्रव्रज्यास्थानं, प्रतीति शेषः, 'उत्तम प्रधान, सुब्ब्यत्ययेन सप्तम्यर्थे वा द्वितीया, ततः प्रव्रज्यास्थान उत्तमे 'अभ्युपगतं' तद्विषयोधमवन्तं 'शकः' इन्द्रो 'माहनरूपेण' ब्राह्मणवेषेण, आगत्येति शेषः, तदा हि तस्मिन् महात्मनि प्रव्रज्यां ग्रहीतुमनसि तदाशयं परीक्षितुकामः स्वयमिन्द्र आजगाम, ततः स 'इदं वक्ष्यमाणम् , उच्यत इति | वचनं-वाक्यम् 'अब्रवीत् उक्तवानिति सूत्रार्थः ॥ यदुक्तवांस्तदाह ॥३०७॥ किं नु भो अज मिहिलाए, कोलाहलगसंकुला । सुचंति दारुणा सद्दा, पासाएसु गिहेसु अ॥७॥ IN व्याख्या-'किम्' इति परिप्रश्नेनु' इति वितर्के 'भो' इत्यामन्त्रणे 'अद्य' एतस्मिन् दिने 'मिथिलायां' नगयों कोला दीप अनुक्रम [२३३]] JAINEducatan intamations For PAHATEEPIVanupontv wrancibraram मुनि दीपरत्नसागरेण संकलित...........आगमसूत्र - [४३], मूलसूत्र - [४] "उत्तराध्ययनानि" मूलं एवं शान्तिसूरि-विरचिता वृत्ति: ~613~
SR No.004145
Book TitleAagam 43 UTTARAADHYAYANAANI Moolam evam Vruttii
Original Sutra AuthorN/A
AuthorDipratnasagar, Deepratnasagar
PublisherDeepratnasagar
Publication Year2015
Total Pages1428
LanguagePrakrit, Hindi
ClassificationBook_Devnagari & agam_uttaradhyayan
File Size288 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy