SearchBrowseAboutContactDonate
Page Preview
Page 606
Loading...
Download File
Download File
Page Text
________________ आगम (४३) प्रत सूत्रांक ||२०|| दीप अनुक्रम [२२८] उत्तराध्य बृहद्वृत्तिः ॥१०३॥ Jin Educato “उत्तराध्ययनानि”- मूलसूत्र - ४ ( मूलं + निर्युक्तिः+वृत्तिः) मूलं [ - ] / गाथा || २०...|| अध्ययनं [९], | हुआ य विदेहे जणवए महिलाए य णयरीए णमी राया, तस्स दाहो जातो, देवी चंदणं घसति, बलियाणि खलखलिंति, सो भणति कण्णाघातो होइ, देवीए एकेक अवर्णेतीए सचाणि अवणीयाणि, एकिकं टियं, तं राया पुच्छर - ताणि वलयाणि न खलखलिंति ?, सा भणति-अवणीयाणि, सो तेण दुक्खेण अम्भाहतो परलोगाभिनुहो चिंतेतिबहुयाणं दोसो ण एगस्स, जइ य एयातो रोगाओ मुच्चामि तो पञ्चयामि, तया य कतियपुण्णिमा वहृति, एवं सो चिंतिंतो पासुत्तो, पभायाए श्वणीए सुमिणए पासति - सेयं नागरायं मंदरोवरि च अत्ताणमारूढं णंदिघोसतूरेण य विवोहितो हट्टतुट्ठो चिंतेइ - अहो पहाणो सुविणो दिट्ठोत्ति, पुणो चिंतइ कहिं मया एवंगुणजातितो पञ्चतो दि| पुवोत्ति चिंतयंतेण जाती संभरिया, पुढं माणुसभवे सामण्णं काऊण पुप्फुत्तरे बिमाणे उववण्णो आसि, तत्थ देवते निर्युक्ति: [२७४-२७९] १ इतच विदेहे जनपदे मिथिलायां च नगर्यां नमी राजा, तस्य च दाहो जातः, देवी चन्दनं धर्षति, वलयानि शब्दं कुर्वन्ति, स भणति कर्णाघातो भवति, देव्यैकैकमपनयन्त्या सर्वाण्यपनीतानि, एकैकं स्थितं, तो राजा पृच्छति — तानि बलयानि न खटत्कुर्वन्ति ?, सा भणति अपनीतानि, स तेन दुःखेनाभ्याहतः परलोकाभिमुखञ्चिन्तयति — बहूनां दोषो नैकस्य, यदि चैतस्माद्रोगान्मुच्ये तदा प्रजामि, तदा च कार्त्तिक पूर्णिमा बर्त्तते, एवं स चिन्तयन् प्रसुतः, प्रभातायां रजन्यां स्वप्ने पश्यति वेतं नागराजं मन्दरस्योपरि चात्मानमारूढं, नन्दीघोषतूर्येण च विबोधितों दृष्टदुष्टश्चिन्तयति-अहो प्रधानः स्वप्नो दृष्ट इति, पुनश्चिन्तयति--क मयैवंगुणजातीयः पर्वतो दृष्टपूर्व इति चिन्तयता जातिः स्मृता, पूर्व मनुष्यभवे श्रामण्यं कृत्वा पुष्पोत्तरे विमान उत्पन्न आसं तत्र देवत्वे For Prata Use Only ~605~ नमिप्रत्र ज्याध्य. ९ ॥२०३॥ wwjanciran ang मुनि दीपरत्नसागरेण संकलित आगमसूत्र [ ४३] मूलसूत्र [४] "उत्तराध्ययनानि" मूलं एवं शान्तिसूरि विरचिता वृत्तिः
SR No.004145
Book TitleAagam 43 UTTARAADHYAYANAANI Moolam evam Vruttii
Original Sutra AuthorN/A
AuthorDipratnasagar, Deepratnasagar
PublisherDeepratnasagar
Publication Year2015
Total Pages1428
LanguagePrakrit, Hindi
ClassificationBook_Devnagari & agam_uttaradhyayan
File Size288 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy