________________
आगम
“उत्तराध्ययनानि”- मूलसूत्र-४ (मूलं+नियुक्ति:+वृत्ति:) अध्ययनं [८],
मूलं [-]/ गाथा ||१८|| नियुक्ति: [२५९...]
(४३)
उत्तराध्य. बृहद्वृत्तिः ॥२९७
याध्य.८
प्रत
सूत्रांक
||१८||
च हारिल:-“वातोडूतो दहति हुतभुग्देहमेकं नराणां, मत्तो नागः कुपितभुजगश्चैकदेहं तथैव । ज्ञानं शीलं विनयवि- कापिलीभवौदार्यविज्ञानदेहान् , सर्वानर्थान् दहति वनिताऽऽमुष्मिकानैहिकांश्च ॥१॥” 'गिज्झेजति गृद्धयेद्-अभिकाजाचान् भवेत् , कीदृशीषु ?-'गंडवच्छासु'त्ति गण्ड-गडु, इह चोपचितपिशितपिण्डरूपतया गलत्पूतिरुधिरार्द्रतासम्भवाच तदुपमत्वाद्गण्डे कुचायुक्तौ ते वक्षसि यासां तास्तथाभूतास्तासु, वैराग्योत्पादनाथ चेत्थमुक्तं, तथाऽनेकानि-अनेकसङ्ख्यानि चञ्चलतया चित्तानि-मनांसि यासां ता अनेकचित्तास्तासु, आह च-"अन्यस्याङ्के ललति विशदं चान्यमालिङ्गव शेते, अन्य वाचा चपयति हसत्यन्यमन्यं च रौति । अन्यं द्वेष्टि स्पृशति कशति प्रोणुते| वाऽन्यमिष्टं, नार्यो नृत्यत्तडित इव धिक चञ्चलाश्चालिकाश्च ॥१॥” तथा 'जाओ'त्ति याः 'पुरुष' मनुष्यं, कुलीन-18 |मपीति गम्यते, 'प्रलोभ्य' त्वमेव मे शरणं त्वमेव च प्रीतिकृदित्यादिकाभिर्वाग्भिविप्रतार्य क्रीडन्ति, 'जहा व'-12 ति वाशब्दस्यैवकारार्थत्वाद् यथैव दासः, एबागच्छ मा यासीरित्यादिवितथोक्तिप्रभृतिभिः क्रीडाभिविलसन्तीति सूत्रार्थः ॥ पुनस्तासामेवातिहेयतां दर्शयन्नाहनारीसु नो पगिझिजा इत्थीविष्पजहे अणगारे । धम्मं च पेसल णच्चा तत्थ ठवेज भिक्खु अप्पाणं ॥१९॥||॥२९७॥ | व्याख्या-'नारीषु' स्त्रीषु 'नो' नैव 'प्रगृध्येत्' प्रशब्द आदिकर्मणि ततो गृद्धिमारभेतापि न, किं पुनः कुर्यादिति भावः, 'इत्थी विप्पजहे 'त्ति स्त्रियो विविधैः प्रकारः प्रकर्षेण च जहाति-त्यजतीति स्त्रीविप्रजहः, उणादयो बहु
दीप अनुक्रम [२२६]
For Fun
मुनि दीपरत्नसागरेण संकलित...........आगमसूत्र - [४३], मूलसूत्र - [४] "उत्तराध्ययनानि" मूलं एवं शान्तिसूरि-विरचिता वृत्ति:
~593~