SearchBrowseAboutContactDonate
Page Preview
Page 592
Loading...
Download File
Download File
Page Text
________________ आगम “उत्तराध्ययनानि”- मूलसूत्र-४ (मूलं+नियुक्ति:+वृत्ति:) अध्ययनं [८], मूलं [--1/ गाथा ||१५|| __ नियुक्ति: [२५९... (४३) प्रत सूत्रांक ||१५|| उत्तराध्य |च तान्यनन्ततया कर्माणि च-क्रियमाणतया ज्ञानावरणादीनि यहुकर्माणि तानि लेप इस लेपो बहुकम्मेणां या कापिली लिप-उपचयो बहुफर्मलेपस्तेन लिप्ता-उपचिता बहुकर्मलेपलिप्तास्तेपा 'बोधिः' प्रेत्य जिनधर्मावाप्तिः भवति बृहद्वृत्तिः जायते 'सुदुर्लभा' अतिशयदुरापा, 'तेषाम् ' इति ये लक्षणादि प्रयुञ्जते, पठन्ति च-'बोही जत्थ सुदुलहा तेर्सि'ति | याध्य.८ ॥२९॥ बोधिर्यत्र-संसारे सुदुलेभा तेषाम्-अनुपरियतामिति योजनीयं, यतश्चैवमुत्रगुणविराधनायां दोषस्ततस्तदाराधना यामेव यतितव्यमितिभावः इति सूत्रार्थः ॥ आह-किममी द्रव्यश्रमणा जानन्तोऽप्येवं लक्षणादि प्रयुञ्जते ?, उच्यते,15 लोभतः, अत एव तदाकुलितस्यात्मनो दुष्पूरतामाहहै कसिणंपि जो इस लोयं पडिपुन्नं दलेज एगस्स । तेणावि से ण संतुस्से इइ दुप्पूरए इमे आया ॥१६॥ | व्याख्या-'कृत्स्नमपि' परिपूर्णमपि यः' सुरेन्द्रादिः 'इम' प्रत्यक्षं 'लोकं' जगत् 'परिपूर्ण' धनधान्यहिरण्यादिभृतं ४'दलेज'त्ति दद्यात् , किंबहुभ्यः ? इत्याह-एकस्स'त्ति एकस्मै कस्मैचित् कथञ्चिदाराधितवते, 'तेनापि' धनधा-18 द न्यादिभृतसमस्तलोकदायकेन, हेतौ तृतीया, 'से' इति स 'न सन्तुष्येत्' न दृष्येत् , किमुक्तं भवति ?-ममैतावद्ददशताऽनेन परिपूर्णता कृतेति न तुष्टिमामुयात् , उक्तं हि-"न वह्निस्तृणकाप्ठेपु, नदीभिर्वा महोदधिः। न चैवात्माऽथे-12 सारेण, शक्यस्तर्णयितुं क्वचित् ॥॥ यदि स्याद्रवपुष्णोऽपि. जम्बद्वीपः कथञ्चन । अपर्याप्तः प्रहर्षाय, लोभातस्य ॥१५॥ जिनेः स्मृतः ॥२॥" 'इतिः' एवमर्थे, एवम्-अमुनोक्तन्यायेन दुःखेन-कृच्छ्रेण-पूरयितुं शक्यः दुष्पूरः दुप्पूर एव | दीप अनुक्रम [२२३] AIMEducatan intimational For PATREPIVanupontv मुनि दीपरत्नसागरेण संकलित..........आगमसूत्र - [४३], मूलसूत्र - [४] "उत्तराध्ययनानि" मूलं एवं शान्तिसूरि-विरचिता वृत्ति: ~591~
SR No.004145
Book TitleAagam 43 UTTARAADHYAYANAANI Moolam evam Vruttii
Original Sutra AuthorN/A
AuthorDipratnasagar, Deepratnasagar
PublisherDeepratnasagar
Publication Year2015
Total Pages1428
LanguagePrakrit, Hindi
ClassificationBook_Devnagari & agam_uttaradhyayan
File Size288 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy