SearchBrowseAboutContactDonate
Page Preview
Page 580
Loading...
Download File
Download File
Page Text
________________ आगम (४३) प्रत सूत्रांक ||3|| दीप अनुक्रम [२११] उत्तराध्य. बृहद्वृत्तिः ॥२९० ॥ “उत्तराध्ययनानि”- मूलसूत्र - ४ ( मूलं + निर्युक्तिः+वृत्तिः) मूलं [ - ] / गाथा || ३ || अध्ययनं [८], निर्युक्तिः [२५९...] रिति साधुः, पाठान्तरतश्च 'दोपप्रदोषैः' तत्र दोषैः - इहैव मनस्तापादिभिः प्रदोषैश्च परत्र नरकगत्यादिभिरिति सूत्रार्थः ॥ पुनर्यदसौ कृतवांस्तदाह तो नाणदंसणसमग्गो हियनिस्साए य सव्वजीवाणं । तेसिं विमोक्खणट्टाएँ भासइ मुणिवरो विगयमोहो ३ व्याख्या- 'तो' त्ति ततोऽनन्तरं, भाषते मुनिवर इति सम्बन्धः, स च कीदृग्र ? - ज्ञायतेऽनेन विशेषात्मना वस्त्विति ज्ञानं, दृश्यतेऽनेन सामान्यरूपेण वस्त्विति दर्शनं ताभ्यां प्रस्तावात् केवलाभ्यां समग्रः समन्वितः, यदिवा प्राकृतत्वात्समये - परिपूर्ण ज्ञानदर्शने यस्यासौ समग्रज्ञानदर्शनः, किमर्थमसौ भापत इत्याह- 'हियणिस्सेसाए' इति सूत्रत्वात् | हितः पथ्यो भावाऽऽरोग्यहेतुत्वात् निःश्रेयसो-मोक्षः, हितश्वासौ निःश्रेयसश्च हितनिःश्रेयसस्तस्मै, यद्वा प्राकृतत्वादेव निश्शेषं समस्तं हितं सम्यग्ज्ञानादि, तस्यैव तत्त्वतो हितत्वात्, ततो निश्शेषं च तद्धितं च निश्शेषहितं तस्मै, कथं नाम निश्शेषहितावाप्तिः स्यादिति, चशब्दो भिन्नक्रमः, तेषामित्यत्र योज्यते, केषाम् ? - 'सर्वजीवानाम्' अशेषप्राणिनां 'तेषां च पञ्चशतसङ्ख्यचौराणां विमोक्षणम्-अष्टविधकर्मणः पृथक्करणं तदेवार्थ:-प्रयोजनं * विमोक्षणार्थस्तस्मै तन्निमित्तं भाषते इति वर्तमाननिर्देशः प्राग्वत्, यद्वा- 'भवति स नामातीतः प्राप्तो यो नाम वर्तमानत्व' मितिवचनात् तस्यापि तदा वर्तमानतैवेति तत्कालत्वस्य विवक्षितत्वान्न दोषः, 'मुनिवरः' मुनिप्रधानः, बिगतो- विनष्टो मोहो यस्य यस्माद्वा स तादृक् । इह च विगतमोहवचनेन चारित्रमोहनीयाभावतो यथाख्यात Jain Education intimational For Parent कापिली याध्य. ८ ~ 579~ ||२९० ॥ vaनि दीपरत्नसागरेण संकलित आगमसूत्र [४३] मूलसूत्र [४] "उत्तराध्ययनानि" मूलं एवं शान्तिसूरि विरचिता वृत्तिः
SR No.004145
Book TitleAagam 43 UTTARAADHYAYANAANI Moolam evam Vruttii
Original Sutra AuthorN/A
AuthorDipratnasagar, Deepratnasagar
PublisherDeepratnasagar
Publication Year2015
Total Pages1428
LanguagePrakrit, Hindi
ClassificationBook_Devnagari & agam_uttaradhyayan
File Size288 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy