SearchBrowseAboutContactDonate
Page Preview
Page 572
Loading...
Download File
Download File
Page Text
________________ आगम “उत्तराध्ययनानि”- मूलसूत्र-४ (मूलं+नियुक्ति:+वृत्ति:) अध्ययनं [८], मूलं [-]/ गाथा ||३०...|| नियुक्ति: [२५२] (४३) उत्तराध्य. बृहद्वृत्तिः ॥२८॥ याध्य.८ प्रत *% सूत्रांक % ||३०|| % व्याख्या-कपिलायुर्नामगोत्रं 'वेदयन् ' अनुभवन् 'भावतः' भावमाश्रित्य भवेत् कपिलः, 'ततः' तस्मात् समु- कापिलीत्थितम् 'इदं' प्रस्तुतम् अध्ययनं 'काविलिज्जत्ति कापिलीयमिति, उच्यत इति शेष इति गाथार्थः ॥ कथं पुनरिदं । कपिलात्समुत्थितमित्याहकोसंबी कासवजसा कविलो सावस्थि इंददत्तो य । इन्भे य सालिभद्दे धणसिद्धि पसेणई राया ॥२५३॥ कविलो निच्चियपरिवेसिआइ आहारमित्तसंतुटे।वावारिओ(य) दुहि मासेहिं सो निग्गओ रत्तिं ॥२५॥ दक्खिपणे पत्थंतो बद्धो अतओ अ अप्पिओ रणो।राया से देइ वरं किं देमी केण ते अत्थो ? ॥२५५॥ जहा लाहो तहा लोहो, लाहा लोहो पववति । दोमासकयं कजं, कोडिएवि न निहियं ॥ २५६ ॥ कोडिंपि देमि अजेत्तिभणइ राया पहिटमुहवण्णोसोऽवि चइऊण कोडिं समणो जाओ समिअपावो२५७ छम्मासे छउमत्थो अट्ठारस जोयणाइ रायगिहे । बलभद्दप्पमुहाणं इक्कडदासाण पंचयमे ॥ २५८ ॥ अइसेसे उप्पण्णे होही अट्रो इमोत्ति नाऊणं । अद्धाणगमणचित्तं करेइ धम्मट्रया गीयं ॥ २५९ ॥ ॥२८६॥ आसामक्षराधैः सुगम एष, नवरं 'निचियपरिवेसियाए'त्ति नैत्यिकपरिवेपिकया-प्रतिदिननियुक्तभक्तदाज्या वावारितोत्ति व्यापारितो-नियुक्तः 'दुहिं मासेहिति द्वाभ्यां माषकाभ्यां, "तादर्थं चतुर्थी" (वार्त्तिकम्) 'दक्खि दीप अनुक्रम [२०८] % मुनि दीपरत्नसागरेण संकलित..........आगमसूत्र - [४३], मूलसूत्र - [४] "उत्तराध्ययनानि" मूलं एवं शान्तिसूरि-विरचिता वृत्ति: ~571~
SR No.004145
Book TitleAagam 43 UTTARAADHYAYANAANI Moolam evam Vruttii
Original Sutra AuthorN/A
AuthorDipratnasagar, Deepratnasagar
PublisherDeepratnasagar
Publication Year2015
Total Pages1428
LanguagePrakrit, Hindi
ClassificationBook_Devnagari & agam_uttaradhyayan
File Size288 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy