SearchBrowseAboutContactDonate
Page Preview
Page 570
Loading...
Download File
Download File
Page Text
________________ आगम (४३) प्रत सूत्रांक ॥२८ -३०|| दीप अनुक्रम [२०६ -२०८] “उत्तराध्ययनानि”- मूलसूत्र - ४ ( मूलं + निर्युक्तिः+वृत्तिः) मूलं [-] / गाथा ||२८-३०|| अध्ययनं [७], उत्तराध्ययक्त्वा 'बालभावं' बालत्वम् 'अवालं'ति अवालत्वं 'सेवते' अनुतिष्ठति 'मुनिः' यतिरिति सूत्रत्रयार्थः ॥ 'इतिः' परिसमाप्तौ प्रवीमीति पूर्ववत् । उक्तोऽनुगमः, सम्प्रति नयाः, तेऽपि प्राग्यदेवेति सूत्रार्थः ॥ इति श्रीशान्त्याचार्यवृहद्वृत्तिः | विरचितायामुत्तराध्ययनटीकायामुरखीयमध्ययनं समाप्तम् ॥ ॥ ॥२८५॥ ॐ निर्युक्तिः [२४९...] ॥ इति श्रीशान्त्याचार्य विहितशिष्य हितावृत्तियुतमुरनीयाख्यं सप्तममध्ययनं समाप्तम् ॥ For Pr ~ 569~ औरश्री याध्य. ७ ॥२८५॥ मुनि दीपरत्नसागरेण संकलित आगमसूत्र [ ४३] मूलसूत्र [४] "उत्तराध्ययनानि" मूलं एवं शान्तिसूरि विरचिता वृत्तिः अत्र अध्ययनं ७ परिसमाप्तं
SR No.004145
Book TitleAagam 43 UTTARAADHYAYANAANI Moolam evam Vruttii
Original Sutra AuthorN/A
AuthorDipratnasagar, Deepratnasagar
PublisherDeepratnasagar
Publication Year2015
Total Pages1428
LanguagePrakrit, Hindi
ClassificationBook_Devnagari & agam_uttaradhyayan
File Size288 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy