SearchBrowseAboutContactDonate
Page Preview
Page 556
Loading...
Download File
Download File
Page Text
________________ आगम “उत्तराध्ययनानि”- मूलसूत्र-४ (मूलं+नियुक्ति:+वृत्ति:) अध्ययनं [७], मूलं [-]/ गाथा ||१४|| नियुक्ति: [२४९...] (४३) उत्तराधयाना" प्रत सूत्रांक ||१४|| राज्यतुल्याः, ततो यथा द्रमको राजा च काकण्याम्रफलकृते कार्षापणसहस्रं राज्यं च हारितवान् , एवमेतेऽपि दुर्म- औरची प्राधसोऽल्पतरमनुष्यायुःकामार्थे प्रभूतान् देवायुःकामान् हारयन्तीति सूत्रार्थः ॥ सम्प्रति ग्यवहारोदाहरणमाहबृहद्वृत्तिः जहा य तिणि वणिया, मूलं घेतूण निग्गया। एगोऽस्थ लभते लाभ, एगो मूलेण आगओ ॥१४॥ ॥२७८10 1 व्याख्या-'यथा' इति प्राग्वत् , 'चः' प्रतिपादित दृष्टान्तापेक्षया समुच्चये, त्रयो 'यणिजः' प्रतीताः 'मूलं' राशि दिनीवीमितियावत् गृहीत्वा 'निर्गताः' स्वस्थानात्स्थानान्तरं प्रति प्रस्थिताः, प्राप्ताश्च समीहितं स्थानं, तत्र च गता नाम 'एको' पणिककलाकुशलः 'अत्र' एतेषु मध्ये 'लभते' प्राप्नोति 'लाभ' विशिष्टद्रव्योपचयलक्षणम् , 'एक'|| तेष्वेवान्यतरो यस्तथा नातिनिपुणो नाप्यत्यन्तानिपुणः समूलेणे'ति मूलधनेन यावत् गृहान्नीतं तावतैयोपलक्षितः 'आगतः' खस्थानं प्राप्त इति सूत्रार्थः ॥ तथा एगो मूलंपि हारिता, आगओ तत्थ वाणिओ । ववहारे उवमा एसा, एवं धम्मे विजाणह ॥१५॥ व्याख्या-'एकः' अन्यतरःप्रमादपरो द्यूतमद्यादिवत्यन्तमासक्तचेताः 'मूलमपि उक्तरूपं हारयित्वा' नाशयित्वा 'आगतः' प्रासः खस्थानमित्युपस्कारः, एवं सर्वत्रोदाहरणसूचायां सोपस्कारता द्रष्टव्या, 'तत्र' तेषु मध्ये वणिक एव वाणिजः। अत्र च सम्प्रदायः| जहा एगस्स बाणियगस्स तिन्नि पुत्ता, तेण तेसिं सहस्सं सहस्सं दिनं काहावणाणं, भणिया य-एएण वयहरि-31॥२७८॥ | १ यथैकस्य वणिजखयः पुत्राः, तेन तेभ्यः सहस्रं सहस्र दत्त कार्पापणानां, भणिताश्च-एतेन व्यवहत्य दीप अनुक्रम [१९२] For मुनि दीपरत्नसागरेण संकलित...........आगमसूत्र - [४३], मूलसूत्र - [४] "उत्तराध्ययनानि" मूलं एवं शान्तिसूरि-विरचिता वृत्ति: ~555~
SR No.004145
Book TitleAagam 43 UTTARAADHYAYANAANI Moolam evam Vruttii
Original Sutra AuthorN/A
AuthorDipratnasagar, Deepratnasagar
PublisherDeepratnasagar
Publication Year2015
Total Pages1428
LanguagePrakrit, Hindi
ClassificationBook_Devnagari & agam_uttaradhyayan
File Size288 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy