SearchBrowseAboutContactDonate
Page Preview
Page 551
Loading...
Download File
Download File
Page Text
________________ आगम “उत्तराध्ययनानि”- मूलसूत्र-४ (मूलं+नियुक्ति:+वृत्ति:) अध्ययनं [७], मूलं [-] / गाथा ||१०|| नियुक्ति : [२४९...] (४३) - ---- R प्रत सूत्रांक ||१०|| परिक्षीणे सर्वथा क्षयं गते, कदाचिदायुःक्षयस्याऽऽवीच्चिमरणेन प्रागपि सम्भवादेवमुच्यते, 'च्युतः' भ्रष्टो 'देहात्' शरीरात् , पाठान्तरतस्तु 'च्युतदेहो' अपगतेहत्यशरीरः ''विहिंसकः' विविधप्रकारः प्राणिघातकः, 'आसुरिय'ति | ४ अविद्यमानसूर्याम् , उपलक्षणत्वाद्रहनक्षत्रविरहितांच, दिदश्यते नारकादित्वेनास्यां संसारीति दिक् ताम्, अर्थात् भाव दिशम् , अथवा रौद्रकर्मकारी सर्वोऽप्यसुर उच्यते, ततश्चश्वासुराणामियमासुरी या तामासुरीयां दिशं, नरकगतिमिहै यर्थः, 'वालः' अज्ञो गच्छति-याति 'अवशः' कर्मपरव-शो, वचनव्यत्ययाच सर्वत्र बहुवचन निर्देशो व्याप्तिख्याप नार्थों वा, यथा नैक एवंविधः किन्तु बहव इति, 'तमी ति तमोयुक्तत्वात् तमः, देवगतेरप्यसूर्यत्वसम्भवात् तद्वयविच्छेदाय दिशो विशेषणं, ततोऽर्थान्नरकगतिम् , उक्तं हि--"णिचंधयारतमसा ववगयगहचंदसूरणक्खत्ता" इत्यादिखरूपख्यापकं वा द्वितीयं व्याख्यानमिति सूत्रार्थः ॥ सम्म्प्रति काकिण्यासदृष्टान्तद्वयमाह जहा कागिणीए हेणं, सहस्सं हारए नरो। अभपत्थं अंबगं भोचा, राया रजं तु हारए ॥ ११॥ व्याख्या-'यथा' इत्युदाहरणोपन्यासार्थः, 'काकिण्ठायाः' उक्तरूपायाः 'हे'ति हेतोः कारणात् ‘सहस्र' दश| शतात्मकं, कापिणानामिति गम्यते, 'हारयेत् ' नाशयतन्त् 'नरः' पुरुषः । अत्रोदाहरणसम्प्रदायः १ नित्यान्धकारतमसा व्यपगतग्रहचन्द्रसूर्यनक्षत्राः । दीप अनुक्रम [१८८] OKASERec-CA ASINEditational For PF मुनि दीपरत्नसागरेण संकलित...........आगमसूत्र - [४३], मूलसूत्र - [४] "उत्तराध्ययनानि" मूलं एवं शान्तिसूरि-विरचिता वृत्ति: ~550~
SR No.004145
Book TitleAagam 43 UTTARAADHYAYANAANI Moolam evam Vruttii
Original Sutra AuthorN/A
AuthorDipratnasagar, Deepratnasagar
PublisherDeepratnasagar
Publication Year2015
Total Pages1428
LanguagePrakrit, Hindi
ClassificationBook_Devnagari & agam_uttaradhyayan
File Size288 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy