SearchBrowseAboutContactDonate
Page Preview
Page 548
Loading...
Download File
Download File
Page Text
________________ आगम “उत्तराध्ययनानि”- मूलसूत्र-४ (मूलं+नियुक्ति:+वृत्ति:) अध्ययनं [७], मूलं [-] / गाथा ||५-७|| _ नियुक्ति: [२४९...] (४३) प्रत 1564 सूत्रांक ||५-७|| उत्तराध्य. ऽधर्मगुणयोगादधर्मोऽतिशयेनाधर्मोऽधर्मिष्ठः, ईहत इवेहते वाञ्छतीव तदनुकूलचारितया, किं तत् ?-'नरकायुष्क औरभ्री नरकजीवितमिति सूत्रार्थः ॥ उक्तमेवार्थ प्रपञ्चयितुमाहबृहद्वृत्तिः याध्य. ७ हिंसे बाले मुसाबाई, अहाणमि विलोवए । अण्णदत्तहरे तेणे, माई कण्डहरे सदे ॥५॥ ॥२७॥ इत्थीविसयगिद्धे य, महारंभपरिग्गहे । भुंजमाणे सुरं मंसं, परिवूढे परंदमे ॥६॥ अयककरभोई य, तुंदिले चिय लोहिए । आउयं नरए खे, जहाऽऽएस व एलए ॥७॥ व्याख्या-हिनस्तीत्येवंशीलो हिंस्रः-खभावत एव प्राणन्यपरोपणकृत् 'बालः' अज्ञः, पाठान्तरश्च क्रुध्यति-हेतुमन्तरेणापि कुप्यतीत्येवंधर्मा क्रोधी, मृषा-अलीकं वदति-प्रतिपादयतीत्येवंशीलो मृपावादी, 'अध्वनि' मार्गे| |'विलुम्पति' मुष्णातीति विलोपकः, यः पथि गच्छतो जनान् सर्वखहरणतो लुण्टति, 'अण्णदत्तहरि ति अन्येभ्यो । दत्तं-राजादिना वितीर्ण हरति अपान्तराल एवाच्छिनत्त्यदत्तहरः, अन्योऽदत्तम्-अनिसृष्टं हरति-आदत्ते अन्यादत्तहरः-ग्रामनगरादिषु चार्यकृत् , अत एव 'बाल' अज्ञः, विस्मरणशीलस्मरणार्थमेतदिति न पौनरुक्त्यं, सर्वावस्थासु वा बालत्वख्यापनार्थ, पाठान्तरश्च 'सेनः' तैन्येनैवोपकल्पितात्मवृत्तिः, यद्वा-अन्यादत्तहरः अन्यादत्तं ग्रन्थिच्छेदा दिनोपायेनापहरति स्तेनः क्षत्रादिखननेनेति विशेषो, 'मायीं' वञ्चनैकचित्तः, 'कण्हुहरः' कण्हु कस्वार्थ हरिष्यामीद त्येवमध्यवसायी 'शठः' वक्राचारः । तथा स्त्रियश्च विषयाश्च स्वीविषयाः तेषु गृद्धः-अभिकासावान् स्त्रीविषयगृद्धः,3|| दीप अनुक्रम [१८३ 1॥२७४ा -१८५]] JmtamatarHit मुनि दीपरत्नसागरेण संकलित..........आगमसूत्र - [४३], मूलसूत्र - [४] "उत्तराध्ययनानि" मूलं एवं शान्तिसूरि-विरचिता वृत्ति: ~547~
SR No.004145
Book TitleAagam 43 UTTARAADHYAYANAANI Moolam evam Vruttii
Original Sutra AuthorN/A
AuthorDipratnasagar, Deepratnasagar
PublisherDeepratnasagar
Publication Year2015
Total Pages1428
LanguagePrakrit, Hindi
ClassificationBook_Devnagari & agam_uttaradhyayan
File Size288 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy