SearchBrowseAboutContactDonate
Page Preview
Page 533
Loading...
Download File
Download File
Page Text
________________ आगम (४३) प्रत सूत्रांक ||20|| दीप अनुक्रम [१७०] “उत्तराध्ययनानि”- मूलसूत्र - ४ ( मूलं + निर्युक्तिः+वृत्तिः) मूलं [ - ] / गाथा ||१०|| निर्युक्तिः [२४३...] अध्ययनं [६], भता अकरिता य, बंधमोक्खपइण्णिणो । वायाविरियमेत्तेणं, समासासेंति अप्पमं ॥ १० ॥ व्याख्या- 'भणन्तः' प्रतिपादयन्तः, प्रक्रमात् ज्ञानमेव मुक्त्यङ्गमिति, 'अकुर्वन्तश्च' मुक्तत्युपायमनुष्ठानं, बन्धमोक्षौ|उक्तरूपौ तयोः प्रतिज्ञा-अभ्युपगमः तद्वन्तः, सूत्रत्वाचेना निर्देश, अस्ति बन्धोऽस्ति च मोक्ष इत्येवंवादिन एवं केवलं, न तु तथाऽनुष्ठायिनः, वाचि वीर्यम् - आत्मशक्तिर्वाग्रवीर्य वाचालतेति यावत्, तदेवानुष्ठानशून्यं वाग्वीर्यमात्रं तेन 'समाश्वासयन्ति' विज्ञानादेव वयं मुक्तिगामिन इति स्वास्थ्यं प्रापयन्ति, कम् ? - आत्मानमिति सूत्रार्थः ॥ यथा चैतन्न चारु तथा स्वत एवाह Jain Education intimation न चिता तायए भासा, कओ विजाणुसासणं । विसण्णा पावकम्मेहिं, बाला पंडियमाणिणो ॥ ११ ॥ व्याख्या- 'न' नैव 'चित्रा' प्राकृतसंस्कृतादिरूपा आर्यविषयं ज्ञानमेव मुक्त्यङ्गमित्यादिका वा 'त्रायते' रक्षति, पापेभ्य इति गम्यते, केत्याह- भाष्यत इति भाषा वचनात्मिका, स्यादेतत्-अचिन्त्यो हि मणिमन्त्रमहौषधीनां प्रभाव इत्यघोरादिमत्रात्मिका वाक् त्राणाय भविष्यतीत्याह, कुतो ? विदन्त्यनया तत्त्वमिति विद्या - विचित्रमन्त्रा|त्मिका तस्या अनुशासनं शिक्षणं विद्यानुशासनं प्रायते पापाद्भवाद्वा ?, न कुतोऽपि तन्मात्रादेव मुक्तौ शेषानुष्ठानवैयर्थ्यप्रसङ्गादिति भावः । अत एव ये तदपि श्राणायेति वदन्ति ते या शास्तदेवाह - विविधम्- अनेकप्रकारं सन्नामना विषण्णाः केषु ? - पावकस्मेहिं' ति पापकर्मसु पापहेतुषु हिंसाद्यनुष्ठानेषु, सततं तत्कारितयेति भावः, यद्वा For Para Prata Use Only ancia मुनि दीपरत्नसागरेण संकलित आगमसूत्र [ ४३] मूलसूत्र [४] "उत्तराध्ययनानि" मूलं एवं शान्तिसूरि विरचिता वृत्तिः ~ 532~
SR No.004145
Book TitleAagam 43 UTTARAADHYAYANAANI Moolam evam Vruttii
Original Sutra AuthorN/A
AuthorDipratnasagar, Deepratnasagar
PublisherDeepratnasagar
Publication Year2015
Total Pages1428
LanguagePrakrit, Hindi
ClassificationBook_Devnagari & agam_uttaradhyayan
File Size288 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy