SearchBrowseAboutContactDonate
Page Preview
Page 522
Loading...
Download File
Download File
Page Text
________________ आगम (४३) प्रत सूत्रांक ||३२|| दीप अनुक्रम [१६०] उत्तराध्य. बृहद्वृत्तिः ॥२६२॥ “उत्तराध्ययनानि”- मूलसूत्र - ४ ( मूलं + निर्युक्तिः+वृत्तिः) मूलं [ - ] / गाथा || ३२... || निर्युक्ति: [२४१] अध्ययनं [६], वक्रविकाशात्मकः, 'शोक' इष्टवियोगात् मानसं दुःखं, 'भयम्' इहलोकभयादि सप्तधा, तथा चाह - "इहपरलोयादाणे आजीवेंसिलोय तह अकम्हा य। मरणभयं सत्तमयं विभासमेएस बोच्छामि ॥ १ ॥ इहलोगभयं च इमं जं मणुयाइओ सरिसजाईओ । बीहेइ जं तु परजाइयाणं परलोयभयमेयं ॥ २ ॥ आयाणत्थो भण्णति मा हीरिज्जत्ति तस्स जं बीछे। आयाणभयं तं तू आजीचोमेण जीवेऽहं ॥ ३ ॥ असिलोगभयं अयसो होति जकम्हाभयं तु अणिमित्तं । मरियवस्त उ भीए मरणभयं होइ एवं तु ॥ ४ ॥" 'जुगुप्सा' अस्नानादिमलिनतनुसाधुहीलना, तथा चाह - अण्हाणमाइएहिं साधुं तु दुगंछति दुगुंडे ति गाथार्थः ॥ साम्प्रतं बाह्यग्रन्थभेदानाह | खेत्तं वत्थू धणधन्नसंचओ मित्तनाइसंजोगो । जाणसयणासणाणि अ दासीदासं च कुवियं च ॥ २४२ ॥ व्याख्या - 'क्षेत्रं' सेत्यादि, 'वास्तु' खातादि, धनं हिरण्यादि, धान्यं च शाल्यादि तयोः सञ्चयो - राशिर्धनधान्यसञ्चयः, मित्राणि च सहवर्द्धितानि ज्ञातयश्च खजनाः तैः संयोगः-सम्बन्धो मित्रज्ञातिसंयोगः, यानानि च - Jgn Education intimal १ इहपरलोकादानानि आजीवाश्लोकौ तथाऽकस्माच्च । मरणभयं सप्तमकं विभाषामेतेषां वक्ष्यामि ॥ १ ॥ इहलोकभयं चेदं यन्मनुजादितः सदृराजा तितो विभेति यत्तु परजातिभ्यः परलोकभयमेतत् ||२|| आदानमर्यो भण्वते मा हार्षीदिति तस्माद्यद्विभेति आदानभयं तत्तु आजीवोऽयमे न जीविष्याम्यहम् || ३ || अश्लोकभयमयशो भवत्यस्माद्भयं त्वनिमित्तम् । मर्त्तव्यात्तु भीते मरणभयं भवत्येतत्तु ||४|| २ अस्नानादिकैः साधुं तु जुगुप्सते जुगुप्सा । For PP Use Only क्षुल्लकनिग्रन्थीयम् ~ 521~ ॥२६१|| jancibrar मुनि दीपरत्नसागरेण संकलित आगमसूत्र [ ४३] मूलसूत्र [४] "उत्तराध्ययनानि" मूलं एवं शान्तिसूरि विरचिता वृत्तिः
SR No.004145
Book TitleAagam 43 UTTARAADHYAYANAANI Moolam evam Vruttii
Original Sutra AuthorN/A
AuthorDipratnasagar, Deepratnasagar
PublisherDeepratnasagar
Publication Year2015
Total Pages1428
LanguagePrakrit, Hindi
ClassificationBook_Devnagari & agam_uttaradhyayan
File Size288 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy