SearchBrowseAboutContactDonate
Page Preview
Page 514
Loading...
Download File
Download File
Page Text
________________ आगम “उत्तराध्ययनानि”- मूलसूत्र-४ (मूलं+नियुक्ति:+वृत्ति:) अध्ययनं [६], मूलं [-]/ गाथा ||३२...|| नियुक्ति: [२३८] (४३) पत्तराध्य. बृहद्वृत्तिः ॥२५७॥ क्षुल्लकनिग्रन्थीयम्. प्रत सूत्रांक -* ||३२|| सणधरो, पूजामहतीति अरहा, अधवा नास्स रहस्सं विद्यत इति अरहा, जितकषायत्वाजिनः, एसोपंचविहो सिणा- यगो। आह च भाष्यकृत् तत्व णियंठालातो बकुसकुसीलो णियंठ पहातो य । तत्थ पुलाओ दुविहो आसेवण लद्धितो चेव ॥१॥ पुलागवकुसकुसीला नियंठसिणायगा य णायचा । एएर्सि पंचण्हवि होइ विभासा इमा कमसो ॥२॥ तत्थ पुलातो दुविहो लद्धिपुलातो तहेव इयरो वा । लद्धिपुलातो संघाइकज इयरो य पंचविहो ॥३॥ णाणे दंसणचरणे लिंगे अहसुहुमए य णायचो। णाणे दंसणचरणे तेसिं तु विराहण असारो ॥ ४ ॥ लिंगपुलातो अन्नं णिकारणतो करेति सो लिंगं । मणसा अकप्पियाईणिसेवओ होयहासुहुमो॥५॥ सरीरे उपकरणे वा बाउसियतं दुहा समक्खायं । सुक्किलवत्थाणि धरे देसे सधे सरीरं मि ॥६॥ आभोगमणाभोगं संवुडमसंबुडे अहासुहुमे । सो दुविहोऽवी बउसो पंचविहो होइ णायचो ॥७॥ आभोगे जाणतो करेति दोसं तहा अणाभोगे । मुलुत्तरेहि संबुडो विवरीय असंबुडो होति ॥ ८॥ अच्छिमुहमजमाणो होइ अहासुहुमतो तहा वउसो । पडिसेवणाकसाए होइ कुसीलो दुहा एसो ॥९॥ णाणे दंसणचरणे तवे य अहसुहुमए य बोद्धचे। पडिसेवणाकुसीलो पंचविहो ऊ मुणेयषो ॥१०॥ १० दर्शनधरः । एष पञ्चविधः सातकः । २ भाष्य प्राय एतदनुगतमेवेति न संस्कृतम् दीप अनुक्रम [१६०] -*- 55 AIMEducatan intimational For ParaTREPIVaauinone मुनि दीपरत्नसागरेण संकलित..........आगमसूत्र - [४३], मूलसूत्र - [४] "उत्तराध्ययनानि" मूलं एवं शान्तिसूरि-विरचिता वृत्ति: ~513~
SR No.004145
Book TitleAagam 43 UTTARAADHYAYANAANI Moolam evam Vruttii
Original Sutra AuthorN/A
AuthorDipratnasagar, Deepratnasagar
PublisherDeepratnasagar
Publication Year2015
Total Pages1428
LanguagePrakrit, Hindi
ClassificationBook_Devnagari & agam_uttaradhyayan
File Size288 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy