SearchBrowseAboutContactDonate
Page Preview
Page 50
Loading...
Download File
Download File
Page Text
________________ आगम (४३) प्रत सूत्रांक |||| दीप अनुक्रम [१] उत्तराध्य. बृहद्वृत्तिः ॥ २३ ॥ “उत्तराध्ययनानि”- मूलसूत्र - ४ ( मूलं + निर्युक्तिः +वृत्तिः) मूलं [-] / गाथा ||१|| अध्ययनं [१] . संजुत्तगसंजोगो सच्चित्तादीण होइ दद्वाणं । दुममणुसुवण्णमाई संतइकम्मेण जीवस्स ॥ ३१ ॥ व्याख्या- 'संयुक्तकसंयोगः' अनन्तराभिहितखरूपः, 'सचित्तादीनां' सचित्ताचित्तमिश्राणां भवति द्रव्याणाम्, अमीषामुदाहरणान्याह - 'दुममणुसुवण्णमाइ 'ति अत्र मकारस्यालाक्षणिकत्वात् सुब्व्यत्ययाच 'द्रुमाणुसुवर्णादीनां' प्रत्येकं चादिशब्दसम्बन्धात्स चित्तद्रव्याणां द्रुमादीनाम् अचित्तद्रव्याणामण्वादीनां सुवर्णादीनां च मिश्रद्रव्यस्य तु सन्ततिकर्मणोपलक्षितस्य जीवस्य, अत्र चाण्वादीनां सुवर्णादीनामित्युदाहरणद्वयमचित्तद्रव्याणां सचित्तंमिश्र द्रव्यापेक्षया भूयस्त्वख्यापनार्थम् एतद्भूयस्त्वं च जीवेभ्यः पुद्गलानामनन्तगुणत्वात् उक्तं च- "जीवा पोग्गल समया दक्ष पएसा य पजवा चेव । थोवाऽणंताणंता विसेसमहिया दुवेऽणंता ॥ १ ॥ इति, अनेन च सचित्तादेः संयोगद्रव्यस्य त्रैविध्यात् संयुक्तकसंयोगस्य त्रैविध्यमुक्तमिति गाथार्थः ॥ ३ ॥ तत्र द्रुमादीनां सचित्तसंयुक्तद्रव्य| संयोगं विवरीतुमाह मूले कंदे खंधे तया य सालेपवालपत्तेहिं । पुप्फफलेबीएहि अ संजुत्तो होइ दुममाई ॥ ३२ ॥ व्याख्या- 'मूले कन्दे स्कन्धे' इति सर्वत्र सूत्रत्वात् तृतीयार्थे सप्तमी, ततश्च 'मूलेन' अधःप्रसर्पिणा खावयवेन १ जीवाः पुत्राः समया द्रव्याणि प्रदेशाश्च पर्यायाश्चैव । स्तोका अनन्ता अनन्ता विशेषाधिकानि द्वावनन्तौ ॥ १ ॥ Forsy निर्युक्ति: [३१] ~49~ अध्ययनम् १ ॥ २३ ॥ मुनि दीपरत्नसागरेण संकलित आगमसूत्र [४३] मूलसूत्र [४] उत्तराध्ययनानि" मूलं एवं शान्तिसूरि- विरचिता वृत्तिः g
SR No.004145
Book TitleAagam 43 UTTARAADHYAYANAANI Moolam evam Vruttii
Original Sutra AuthorN/A
AuthorDipratnasagar, Deepratnasagar
PublisherDeepratnasagar
Publication Year2015
Total Pages1428
LanguagePrakrit, Hindi
ClassificationBook_Devnagari & agam_uttaradhyayan
File Size288 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy