SearchBrowseAboutContactDonate
Page Preview
Page 492
Loading...
Download File
Download File
Page Text
________________ आगम (४३) प्रत सूत्रांक || 88 || दीप अनुक्रम [१३९] उत्तराध्य. बृहद्वृत्तिः ॥२४६॥ “उत्तराध्ययनानि”- मूलसूत्र - ४ ( मूलं + निर्युक्तिः+वृत्तिः) अध्ययनं [५], मूलं [--] / गाथा ||११|| निर्युक्ति: [२३५] तओ पुट्ठो आर्यकेण, गिलाणो परितप्यति । पभीओ परलोगस्स, कम्माणुप्पेही अप्पणो ॥ ११ ॥ व्याख्या- 'ततो' र्त्ति तकः ततो वा दण्डारम्भणाथुपार्जितमलतः स्पृष्टः, केन ?- 'आतङ्केन' आशुघातिना शूलविसूचिकादिरोगेण तत्तदुः खोदयात्मकेन वा 'ग्लान' इति मन्दोऽपगतहर्षो वा परीति सर्वप्रकारं तप्यते, किमुक्तं भवति ?-वहिरन्तश्च खिद्यते, 'प्रभीत' इति प्रकर्षेण त्रस्तः, कुतः १ - 'परलोगस्स' त्ति परलोकात् सुध्यत्ययेन पञ्चम्यर्थे षष्ठी, किमिति ? - क्रियत इति कर्म क्रिया तदनुप्रेक्षत इत्येवंशीलः कर्मानुप्रेक्षी, यत इति गम्यते, कस्य ? - आत्मनः, स हि हिंसालीकभाषणादिकामात्मचेष्टां चिन्तयन्न किञ्चिन्मया शुभमाचरितं, किन्तु सदैवाजरामरवचेष्टितमिति चिन्तयंश्वेतस्यातङ्कतश्च तनावपि खिद्यते भवति हि विषयाकुलितचेतसोऽपि प्रायः प्राणोपरमसमयेऽनुतापः, तथा चाहु:-- “भवित्रीं भूतानां परिणतिमनालोच्य नियतां, पुरा यद्यत्किञ्चिद्विहितमशुभं यौवनमदात् । पुनः प्रत्यासन्ने महति परलोकैकगमने, तदेवैकं पुंसां व्यथयति जराजीर्णवपुषाम् ॥ १ ॥” इति सूत्रार्थः ॥ ११ ॥ अमुमेवार्थ व्यक्तीकर्तुमाह - ( ग्रन्थाग्रम् ६००० ) १२ ॥ सुया मे णरए ठाणा, असीलाणं च जा गती । बालाणं क्रूरकम्माणं, पगाढा जत्थ वेयणा ॥ व्याख्या -'मुय'ति श्रुतानि - आकर्णितानि 'मे' इति मया 'नरके' सीमन्तकादिनानि कानि ? - 'ठाणा' इति १ प्राकृतानुकरणमेतदिति प्रतिभाति । For Ph अकाम मरणाध्य. ~ 491~ ५ ॥२४६॥ मुनि दीपरत्नसागरेण संकलित आगमसूत्र [४३], मूलसूत्र [४] "उत्तराध्ययनानि" मूलं एवं शान्तिसूरि- विरचिता वृत्तिः
SR No.004145
Book TitleAagam 43 UTTARAADHYAYANAANI Moolam evam Vruttii
Original Sutra AuthorN/A
AuthorDipratnasagar, Deepratnasagar
PublisherDeepratnasagar
Publication Year2015
Total Pages1428
LanguagePrakrit, Hindi
ClassificationBook_Devnagari & agam_uttaradhyayan
File Size288 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy