SearchBrowseAboutContactDonate
Page Preview
Page 474
Loading...
Download File
Download File
Page Text
________________ आगम (४३) प्रत सूत्रांक ||१३|| दीप अनुक्रम [१२८] उत्तराध्य. बृहदुतिः ॥२३७॥ “उत्तराध्ययनानि”- मूलसूत्र - ४ ( मूलं + निर्युक्तिः+वृत्तिः) मूलं [ - ] / गाथा || १३...|| अध्ययनं [ ५ ], प्रक्रमात् सुब्व्यत्ययाचात्मप्रदेशेषु, आत्मप्रदेशो कैकस्तत्प्रदेशैरनन्तानन्तैरावेष्टितः संवेष्टितः, तथा च वृद्धव्याख्या ---- इदाणिं पदेसग्गं- अनंताणंता आउगकम्मपोग्गला जेहिं एगमेगो जीवपएसो आवेढिय परिवेढितो, इति गाथार्थः ॥ २२६ ॥ सम्प्रति कति म्रियन्ते एकसमयेनेतिद्वारमाह दुन्निव तिन्नि व चत्तारि पंच मरणाइ अवीइमरणंमि । कइ मरइ एगसमयंसि विभासावित्थरं जाणे ॥ २२७॥ सवे भवत्थजीवा मरंति आवीइअं सया मरणं । ओहिं च आइअंतिय दुन्निवि एयाइ भयणाए ॥ २२८ ॥ ओहिं च आइअंतिअ वालं तह पंडिअं च मीसं च । छउमं केवलिमरणं अनुन्नेणं विरुज्झति ॥ २२९ ॥ Euston Inimation निर्युक्ति: [२२७-२२९] व्याख्या - द्वे वा त्रीणि वा, वाशब्दस्योत्तरत्रानुवृत्तेः चत्वारि वा पञ्च वा मरणानि वक्ष्यमाणविवक्षातः प्रक्रमादेकस्मिन् समये सम्भवन्ति, आवीचिमरणे सतीति शषः, अनेन चास्य सततावस्थितत्वमेतदविवक्षया च तद्वयादिभेदपरिकल्पनेसाह, कति म्रियन्त एक समये ? इति चतुर्थद्वारस्य विशेषेण भाषणं विभाषणं विभाषाव्याख्या विविधैर्या प्रकारर्भाषणं विभाषा-भेदाभिधानं तथा विस्तरः- प्रपञ्चस्तं विस्तरं जानीहि जानीयाद्वा, निगमनमेतत्, प्रस्तुतमेवार्थ प्रकटयितुमाह - 'सर्व' निरवशेषाः, तत् किं मुक्तिभाजोऽपीत्याह – 'भवस्थजीवाः ' भवन्त्यस्मिन् कर्म्म१ इदानीं प्रदेशाप्रम् - अनन्तानन्ता आयुः कर्मपुरला चैरेकैको जीवप्रदेश आवेष्टितः परिवेष्टितः For Part ~473~ अकाम मरणाध्य. ५ ॥२३७॥ मुनि दीपरत्नसागरेण संकलित आगमसूत्र [ ४३] मूलसूत्र [४] "उत्तराध्ययनानि" मूलं एवं शान्तिसूरि विरचिता वृत्तिः
SR No.004145
Book TitleAagam 43 UTTARAADHYAYANAANI Moolam evam Vruttii
Original Sutra AuthorN/A
AuthorDipratnasagar, Deepratnasagar
PublisherDeepratnasagar
Publication Year2015
Total Pages1428
LanguagePrakrit, Hindi
ClassificationBook_Devnagari & agam_uttaradhyayan
File Size288 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy