SearchBrowseAboutContactDonate
Page Preview
Page 47
Loading...
Download File
Download File
Page Text
________________ आगम “उत्तराध्ययनानि”- मूलसूत्र-४ (मूलं+नियुक्ति:+वृत्ति:) अध्ययनं [१], मूलं -1/ गाथा ||१|| नियुक्ति: [३०] (४३) प्रत सूत्रांक ||१|| तावपि वस्तुनि संशयादीनामन्यतमदेव स्यात् , तथा च पूज्या:-"संसय विवजओ वाऽणज्झवसाओऽपि वा। ६ जहिच्छाए । होजऽत्थे पडिवत्ती न वत्थुधम्मो जया णामं ॥१॥" स्थापनानय आह-स्थापनेत्याकारः, ततश्च-181 प्रमाणमिदमेवार्थस्याऽऽकारमयतां प्रति । नामादिन विनाऽऽकार, यतः केनापि वेद्यते ॥१॥ तथाहि-नानोऽ-18 अर्थान्तरेऽपि वर्तयितुं शक्यत्वान्न तदुल्लेखेऽप्याकारावभासमन्तरेण नियतनीलाद्यर्थग्रहणमित्याकारग्रहण एव ग्रहात् सर्वस्य सिद्धमाकारमयत्वं, ततो ज्ञानज्ञेयाभिधानाभिधेयादिसकलमाकारारूपितमेव संव्यवहारावतारि, तद्विकलख खपुष्पस्वासत्त्वात् , उक्तं च पूज्यैः-"आंगारो चिय मइसद्दवत्थुकिरियाफलाभिहाणाई। आगारमयं सर्व जमणागारं तयं नत्थि ॥१॥ण पराणुमयं वत्थु आगाराभावओ खपुष्पं व । उवलंभववहाराभावाओ णाणगारं च ॥२॥" द्रव्यनय आह-यथा नामादि नाकारं, बिना संवेद्यते तथा । नाऽऽकारोऽपि बिना द्रव्यं, सर्व द्रव्यात्मकं ततः ॥१॥ तथाहि-द्रव्यमेव मृदादिनिखिलस्थासकोशकुशूलकुटकपालाद्याकारानुयायि वस्तु सत् , तस्यैव तत्तदाकारानुया-1 यिनः सद्बोधविषयत्वात्, स्थासकोशाद्याकाराणां तु मृद्रव्यातिरेकिणां कदाचिदनुपलम्भात् , तचोत्पादादिसकल। १ संशयो विपर्ययो वाऽनध्यवसायोऽपि वा यहच्छया । भवेदर्थे प्रतिपत्तिर्न वस्तुधर्मो यदा नाम ॥ १ ॥२ आकार एव मतिशब्दवस्तुक्रियाफलाभिधानानि । आकारमयं सर्व यदनाकारं तकत् नास्ति ॥१॥न परानुमतं वस्तु आकाराभावतः खपुष्पवत् । उपलम्भत्र्यवहाराभावतो नानाकारं च ॥ २॥ दीप अनुक्रम CRACKS [१] JABERatinintamational मुनि दीपरत्नसागरेण संकलित..........आगमसूत्र - [४३), मूलसूत्र - [४] "उत्तराध्ययनानि" मूलं एवं शान्तिसूरि-विरचिता वृत्ति: ~ 46~
SR No.004145
Book TitleAagam 43 UTTARAADHYAYANAANI Moolam evam Vruttii
Original Sutra AuthorN/A
AuthorDipratnasagar, Deepratnasagar
PublisherDeepratnasagar
Publication Year2015
Total Pages1428
LanguagePrakrit, Hindi
ClassificationBook_Devnagari & agam_uttaradhyayan
File Size288 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy