SearchBrowseAboutContactDonate
Page Preview
Page 469
Loading...
Download File
Download File
Page Text
________________ आगम “उत्तराध्ययनानि”- मूलसूत्र-४ (मूलं नियुक्ति:+वृत्ति:) अध्ययनं [५], मूलं [-]/गाथा ||१३...|| नियुक्ति: [२२४] (४३) प्रत सूत्रांक ||१३|| आत्मविघातकारिणी, तथा चात्मपीडाहेतुरिति कथं नागमविरोधः ?, अत एव च भक्तपरिज्ञानादिषु पीडापरिहाराय 'चत्तारि विचित्ताई विगईणिजहियाई'इत्यादिसंलेखनाविधिः पानकादिविधिश्च तत्र तत्राभिहितः, दर्शनमालिन्यं चोभयत्रेत्याशङ्कयाह-एते' अनन्तरोक्ते 'वे अपि' गृध्रपृष्ठवहायसाख्ये मरणे 'कारणजाते' कारणप्रकारे दर्शनमालिन्यपरिहारादिके उदायिनूपानुमृततथाविधाचार्यवत् अनुज्ञाते, तीर्थकृद्गणधरादिभिरिति, अनेन |च सम्प्रदायानुसारितां दर्शयन्नन्यथाकथने श्रुताशातनाया अतिदुरन्तत्वमाह इति गाथार्थः ॥ २२४ ॥ साम्प्रतमत्यमरणत्रयमाहभत्तपरिपणा इंगिणी पाओवगमंच तिणि मरणाई । कन्नसमज्झिमजेट्टा धिइसंघयणेण उ विसिट्टा २२५/ व्याख्या-भक्तं-भोजनं तस्य परिज्ञा-ज्ञपरिज्ञयाउनेकधेदमस्माभिर्भुक्तपूर्वमेतद्धेतुकं चायद्यमिति परिज्ञान, प्रत्याख्यानपरिजया च "सद्धं च असणपाणं चउविहं जा य बाहिरा उवही । अभितरं च उबहिं जायजीवं च वोसिरे ॥१॥” इत्यागमवचनाचतुर्विधाहारस्य वा यावज्जीवमपि परित्यागात्मकं प्रत्याख्यानं भक्तपरिज्ञोच्यते, इयते-प्रतिनियतप्रदेश एव चेष्ट्यते अस्यामनशनक्रियायामितीगिनी, पादै:-अधःप्रसर्पिमूलात्मकः पिबति पादपो-वृक्षः, उप १ चत्वारि विचित्राणि निढविकृतीनि । २ सर्व चाशनपानं चतुर्विधं यश्च बाह्य उपधिः । अभ्यन्तरं चोपधि यावज्जीवं च व्युत्सृजति । |३ वाशब्दः पूर्वगाथोक्तसोपध्याहारत्यागसूचार्थः । दीप अनुक्रम [१२८] - thak Jimtashmah मुनि दीपरत्नसागरेण संकलित..........आगमसूत्र - [४३], मूलसूत्र - [४] "उत्तराध्ययनानि" मूलं एवं शान्तिसूरि-विरचिता वृत्ति: ~ 468~
SR No.004145
Book TitleAagam 43 UTTARAADHYAYANAANI Moolam evam Vruttii
Original Sutra AuthorN/A
AuthorDipratnasagar, Deepratnasagar
PublisherDeepratnasagar
Publication Year2015
Total Pages1428
LanguagePrakrit, Hindi
ClassificationBook_Devnagari & agam_uttaradhyayan
File Size288 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy