SearchBrowseAboutContactDonate
Page Preview
Page 464
Loading...
Download File
Download File
Page Text
________________ आगम “उत्तराध्ययनानि”- मूलसूत्र-४ (मूलं+नियुक्ति:+वृत्ति:) अध्ययनं [५], मूलं [-]/ गाथा ||१३...|| नियुक्ति: [२१७] (४३) 09k मरणाध्य. प्रत सूत्रांक ||१३|| उत्तराध्या व्याख्या-संयमयोगाः-संयमव्यापारास्तैस्तेषु या विषण्णाः संयमयोगविषण्णा अतिदुश्चरं तपश्चरणमाचरितुमबृहद्वृत्तिः क्षमाः व्रतं च मोक्तुमशक्नुवन्तः कथञ्चिदस्माकमितो मुक्तिरस्त्विति विचिन्तयन्तो म्रियन्ते यत्तद्वलतां-संयमानिवसमानानां मरणं वलन्मरणं, तुर्विशेषणे, भग्नव्रतपरिणतीनां तिनामेवैतदिति विशेषयति, अन्येषां हि संयमयोगाना॥२३२॥ मेवासम्भवात् कथं तद्विपादः ? तदभावे च तदिति । पश्चार्द्धन यशार्तमाह-इन्द्रियाणां-चक्षुरादीनां विषयाः मनोज्ञरूपादय इन्द्रियविषयास्तद्वशं गताः-प्राप्ता इन्द्रियविषयवशगताः स्निग्धदीपकलिकाऽवलोकनाकुलितपतङ्गवत् नियन्ते यत्तद्वशार्तमरणं, कथञ्चिद्रव्यपर्याययोरभेदादेवमुच्यते, एवं पूर्वत्रापि भावनीयं, तुशब्द एषामप्यध्यवसानभेदतो वैचित्र्यख्यापनार्थ इति गाथार्थः ॥ २१७ ॥ अन्तःशल्यमरणमाह लज्जाइ गारवेण य बहुस्सुयमएण वाऽवि दुचरिअंीजे न कहंति गुरूणं न हु ते आराहगा हुँति ॥२१॥ द गारवपंकनिबुड्डा अइयारं जे परस्स न कहति । दसणनाणचरिते ससल्लमरणं हवइ तेसिं ॥ २१९ ॥ व्याख्या-तत्र 'लजया' अनुचितानुष्ठानसंवरणाऽऽत्मिकया 'गौरवेण च' सातर्द्धिरसगौरवात्मकेन, मा भून्ममा- लोचनाईमाचार्यमुपसर्पतस्तद्वन्दनादिना तदुक्ततपोऽनुष्ठानासेयनेन च ऋद्धिरससाताभावसम्भवः इति, 'बहुश्रुतम-13 देन वा' बहुश्रुतोऽहं तत्कथमल्पश्रुतोऽयं मम शल्यमुद्धरिष्यति ? कथं चाहमस्मै बन्दनादिकं दास्यामि ? अपना दीप अनुक्रम [१२८] रीमा मुनि दीपरत्नसागरेण संकलित..........आगमसूत्र - [४३], मूलसूत्र - [४] "उत्तराध्ययनानि" मूलं एवं शान्तिसूरि-विरचिता वृत्ति: ~ 463~
SR No.004145
Book TitleAagam 43 UTTARAADHYAYANAANI Moolam evam Vruttii
Original Sutra AuthorN/A
AuthorDipratnasagar, Deepratnasagar
PublisherDeepratnasagar
Publication Year2015
Total Pages1428
LanguagePrakrit, Hindi
ClassificationBook_Devnagari & agam_uttaradhyayan
File Size288 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy