SearchBrowseAboutContactDonate
Page Preview
Page 443
Loading...
Download File
Download File
Page Text
________________ आगम “उत्तराध्ययनानि”- मूलसूत्र-४ (मूलं+नियुक्ति:+वृत्तिः) अध्ययनं [४], मूलं [-] / गाथा ||७|| नियुक्ति: [२०७...] (४३) प्रत सूत्रांक ||७|| उत्तराध्यादेषजायं णीणेऊण मूलदेवस्स उवरिं चडाविउं पट्ठिया नयरवाहिरियं, जातो मूलदेवो पुरतो, चोरो असिणा कहि- असंस्कृता. बृहद्वृत्तिः एण पिट्टओ एइ, संपत्ता भूमिघरं, चोरो तं दर्ष णिहिणिउमारद्धो, भणिया अणेण भगिणी-पयस्स पाहुणयस्स पायसोयं देहि, ताए कूवतडसन्निविटे आसणे संणिवेसितो, ताए पायसोयलक्खेण पाओ गहिओ कूवे खुहामित्ति, जाव अतीय सुकुमारा पाया, ताए नायं-जहेस कोइ भूयपुधरजो विहलियगो, तीए अणुकंपा जाया, तो ताए पायतले सन्नितो णस्सत्ति, मा मारिजिहिसित्ति, ततो पच्छा सो पलातो.ताए बोलो कतो गट्ठो णट्रोत्ति. सो अर्सि कहिऊण मग्गतो लग्गो, मूलदेवो रायप्पहे अइसन्निकिलृ णाऊण चचरसिवंतरितो ठितो, चोरो तं सिवलिंगं एस | १ द्रव्यजातं नीत्वा मूलदेवस्योपरि घटापयित्वा (आरोग) प्रस्थिती नगरवाहिरिका, यातो मूलदेवः पुरतः, पौरोऽसिना कृष्टेन (सह ) पृष्ठत आवाति, संप्राप्तौ भूमिगृहं, चौरस्तत् द्रव्यं निहितुमारब्धः, भणिता अनेन भगिनी-एतस्मै प्राघूर्णकाय पादशौचं दादेहि, तया कूपतटसन्निविष्ट आसने सनिवेशितः, तया पादशौचमिषेण पादो गृहीतः कूपे क्षिपामीति, यावदतीव सुकुमारौ पादी, जा तथा शातं-यथा एप कश्चित् भूतपूर्वराज्यो राज्यभ्रष्टः, तस्या अनुकम्पा जाता, ततस्तया पादतले संशितो नश्यति, मा मारयिष्यसीति, | ततः पश्चात्स पलायितः, तया रावः (पूत्कारः ) कृतः नष्टो नष्ट इति, सोऽसिं का पृष्ठतो लमः, मूलदेवः राजपथेऽतिसंनिकृष्टं ज्ञात्वा चत्वरशिवान्तरितः स्थितः, चौरस्तत् शिवलिङ्गमेष दीप अनुक्रम [१२२] wwjanatarary.om मुनि दीपरत्नसागरेण संकलित..........आगमसूत्र - [४३), मूलसूत्र - [४] "उत्तराध्ययनानि" मूलं एवं शान्तिसूरि-विरचिता वृत्ति: ~442~
SR No.004145
Book TitleAagam 43 UTTARAADHYAYANAANI Moolam evam Vruttii
Original Sutra AuthorN/A
AuthorDipratnasagar, Deepratnasagar
PublisherDeepratnasagar
Publication Year2015
Total Pages1428
LanguagePrakrit, Hindi
ClassificationBook_Devnagari & agam_uttaradhyayan
File Size288 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy