SearchBrowseAboutContactDonate
Page Preview
Page 440
Loading...
Download File
Download File
Page Text
________________ आगम “उत्तराध्ययनानि”- मूलसूत्र-४ (मूलं+नियुक्ति:+वृत्ति:) अध्ययनं [४], मूलं [--] / गाथा ||७|| ___ नियुक्ति: [२०७...] (४३) प्रत सूत्रांक ||७|| पुरिसो मिलितो, मूलदेयेण पुच्छितो-कहिं जासि ?, तेण भण्णति-विण्णायतडमि, मूलदेवेण भषणति-दोऽपि सम वचामोत्ति, तेण संलत्तं-एवं भवउत्ति, दोऽवि पट्ठिया,अंतरा य अडवी, तस्स पुरिसस्स संबलं अस्थि, मूलदेवो विचिंऐतेह-एसो मम संबलेण संविभागं करेहित्ति, इहि सुते परे ताए आसाए वचति, ण से किंचि देह, तइयदिवसे |छिण्णा अडवी, मूलदेवेण पुग्छितो-अस्थि एत्थ अभासे गामो, तेण भण्णति-एस णाइदूरे पंथस्स गामो, मूलदेवेण भणितो-तुम कत्थ वससि, तेण भण्णति-अमुगत्थ गामे, मूलदेवेण भणितो-तो खाइअहं एवं गार्म ६वचामि, तेण से पंथो उवदिट्टो, गओ तं गाम मूलदेवो, तत्थऽणेण भिक्खं हितेण कुम्मासा लद्धा, पवण्णो य कालो बद्दति, सो य गामातो निगच्छह, साहू य मासखमणपारणएण भिक्खानिमित्तं पविसति, तेण व संवेगमा| १ पुरुषो मिलितः, मूलदेवेन पृष्ठः-क यासि ?, सेन भण्यते-बेनाकतटे, मूलदेवेन भण्यते-द्वावपि समं ब्रजाव इति, तेन संलपम्-15 एवं भवविति, द्वावपि प्रस्थिती, अन्तरा चाटबी, तस्य पुरुषस्य शम्बलमस्ति, मूलदेवो विचिन्तयति-एष मम शम्बलेन संविभाग करिष्यति, इदानी श्वः परेयुः तयाऽऽशया व्रजति, न तस्मै किश्चिदाति, तृतीयविवसे छिनाइटवी, मूलदेवेन पृष्टः-अस्त्पत्राभ्यासे | प्रामः १, तेन भण्यते-एष नातिदूरे पथो मामः, मूलदेखेन भणितः-वं कुत्र वससि १, तेन भण्यते--अमुष्मिन् मामे, मूलदेवेन | भणितः तदा कथया (गच्छा) हमेनं ग्राम प्रजामि, तेन तस्मै पन्था उपविष्टः, गतस्तं प्रामं मूलदेवः, तत्रानेन निक्षां हिण्डमानेन कुल्माषा लब्धाः, प्रपन्नाव (संपन्नश्च ) कालो वर्तते, स च प्रामानिर्गच्छति, साधुध मासक्षपणपारणकेन भिक्षानिमितं प्रविशति, तेन च संवेगमा दीप अनुक्रम [१२२] मुनि दीपरत्नसागरेण संकलित..........आगमसूत्र - [४३], मूलसूत्र - [४] "उत्तराध्ययनानि" मूलं एवं शान्तिसूरि-विरचिता वृत्ति: ~ 439~
SR No.004145
Book TitleAagam 43 UTTARAADHYAYANAANI Moolam evam Vruttii
Original Sutra AuthorN/A
AuthorDipratnasagar, Deepratnasagar
PublisherDeepratnasagar
Publication Year2015
Total Pages1428
LanguagePrakrit, Hindi
ClassificationBook_Devnagari & agam_uttaradhyayan
File Size288 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy