SearchBrowseAboutContactDonate
Page Preview
Page 429
Loading...
Download File
Download File
Page Text
________________ आगम (४३) प्रत सूत्रांक |||| दीप अनुक्रम [१२१] उतराध्य. बृहद्वृत्तिः ॥२१४॥ “उत्तराध्ययनानि”- मूलसूत्र - ४ ( मूलं + निर्युक्तिः+वृत्तिः) मूलं [-] / गाथा ||६|| निर्युक्तिः [२०७...] अध्ययनं [ ४ ], देहं किं मे अनेण दाणेणंति ? । अहिंस चेव देसकाले पुरजणवरण राया विष्णविओ-देवाणुप्पियाणं पुरे असुयपुत्रं संधिछेज्जं संपयं च दवहरणं परिमोसो य केणवि कथं, तं अरहंतु णं देवाणुप्पिया ! नगरस्स सारक्खणं काउं, ततो आणतो राइणा नगरारक्खो - सतरतस्स अमितरे जहा घेष्पति तहा कुणसुति, तं च सोऊण एस थको मम गमणस्सत्ति परिगणतेण विनवितो राया, जहा-अहं सत्तरत्तस्स अभ्यंतरे चोरे सामि ! तुष्भपायमूलं उवणेस्सामि, तं च वयणं रायणा पडिसुर्य, अणुमन्नियं च एवं कुणसुत्ति । तओ सो हट्टमाणसो निग्गतो रायकुलातो, चिंतियं च णेणं-जहा दुइपुरिसतकरा पाणागाराइट्ठाणेसु णाणाविहलिंगवेसपढिच्छन्ना भमंति, अतो अहमेयाणि ठाणाणि अप्पणा चारपुरिसेहि य मग्गावेमि, मग्गावेऊण निग्गतो नयरातो, निदाइऊण इकतो एकरस सीयलच्छायस्स Education intimational १ ददासि किं मम अन्येन दानेनेति ? । अस्मिन्नेव देशका पुरजनपदेन राजा विशप्तः देवानुप्रियाणां पुरेऽश्रुतपूर्वः संधिच्छेदः साम्प्रतं च द्रव्यहरणं परिमोपञ्च केनापि कृतः, तदर्हन्ति देवानुप्रियाः ! नगरस्य संरक्षणं कर्त्तुं तत आज्ञप्तो राज्ञा नगरारक्षः सप्तरात्रस्याभ्यन्तरे यथा गृह्यते तथा कुर्विति, तच श्रुत्वा एषोऽवसरो मम गमनस्येति परिगणयता विज्ञप्तो राजा, यथा-अहं सप्तरात्रस्याभ्यन्तरे भीरान् खामिन् ! तव पादमूलमुपनेष्यामि तच वचनं राशा प्रतिश्रुतम् अनुमतं चैवं कुर्विति । ततः स दृष्टष्टमानसो निर्गतो राजकुलात् चिन्तितं खानेन यथा दुष्ट पुरुषतस्कराः पाचागारादिस्थानेषु नानाविधलिङ्गवेषप्रतिच्छन्ना भ्राम्यन्ति, अतोऽहमेतानि स्थानान्यात्मना चारपुरुषैश्च मार्गवामि, मार्गयित्वा निर्गतो नगरात् निर्गत्य एकस्यां दिशि) एकस्य शीतलच्छायस्थ For Fans Only असंस्कृता ~428~ ४ ॥२१४॥ wr मुनि दीपरत्नसागरेण संकलित आगमसूत्र [४३] मूलसूत्र [४] उत्तराध्ययनानि" मूलं एवं शान्तिसूरि- विरचिता वृत्तिः
SR No.004145
Book TitleAagam 43 UTTARAADHYAYANAANI Moolam evam Vruttii
Original Sutra AuthorN/A
AuthorDipratnasagar, Deepratnasagar
PublisherDeepratnasagar
Publication Year2015
Total Pages1428
LanguagePrakrit, Hindi
ClassificationBook_Devnagari & agam_uttaradhyayan
File Size288 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy