SearchBrowseAboutContactDonate
Page Preview
Page 425
Loading...
Download File
Download File
Page Text
________________ आगम “उत्तराध्ययनानि”- मूलसूत्र-४ (मूलं+नियुक्ति:+वृत्ति:) अध्ययनं [४], मूलं [-1 / गाथा ||७|| नियुक्ति: [२०७] (४३) प्रत सूत्रांक ||५|| 2-%% अध्य. यथा द्रग्यतोऽपारनीरधिविमझानां कदा कदैतदन्तः स्थात् इत्याकुलितचेतसामाश्वासनहेतुराश्चासद्वीपा, एवं संसा-असंस्कृता रसागरमपारमुत्तरीतुमनसामत्यन्त मुझेजिताना मव्यानामाश्वासनहेतुः सम्यग्दर्शनं भायाश्वासद्वीपः, तत्र हि द्रव्यद्वीप, बृहद्वात्तापदइव वीचिभिः कुवादिभिरमी नोधन्ते नापि मकरादिभिरिवानन्तानुवन्धिभिः क्रोधादिभिरतिरौद्रैरप्युपबूयन्ते, यथा ॥२१२॥ च तव्याश्वासद्वीपः प्लाव्यमानतयैकः सम्दीनः तथाऽयमपि भावावासद्वीपः सम्यग्दर्शनात्मकः कश्चित् क्षायोपश |मिक औपशमिको वा पुनरनन्तानुबन्ध्युदये मिथ्यात्वोदयेन जलोत्पीलेनेव प्लाव्यते, ततस्तनिवन्धनैर्जलचरैरिवाने६. कद्वन्द्वैरुपताप्यत इति सन्दीन उच्यते, यस्तु क्षायिकसम्यक्त्वलक्षणो न जलोत्पीलेनेव मिथ्यात्वोदयेनाक्रम्यते अतर एव च न ततस्थल निबन्धनापायैः कथञ्चिधुज्यते असावसन्दीनो भाषद्वीपः, तथा यथैव तमसाउन्धीकृतानामपि । प्रकाशदीपः तत्प्रकाश्यं वस्तु प्रकाशयति एवमज्ञानमोहितानां ज्ञानमपीति भावप्रकाशदीप उच्यते, अयमप्येक संयोगिमोऽन्यश्चान्यधा, तत्र यः श्रुतज्ञानात्मको भावदीपः अक्षरपदपादश्लोकादिसंहतिनिवर्तितः स संयोगिमः, यस्त्वन्धनिरपेक्षी निरपेक्षतया च न संयोगिमः स केवलज्ञानात्मकोऽसंयोगिमो भावदीप इति गाथार्थः ॥ २०७॥ .. ॥२१२॥ व्याख्यातं सूत्रस्पर्शिकनियुक्त्या दीवत्ति सूत्रपदम् , अत्रच प्रकाशदीपेनाधिकृतं, ततश्च 'दीवप्पण? वति' प्रकसण मष्टो-रष्टयगोचरतां गतः प्रणष्टी दीपोऽस्येति प्राकृतत्वारपणष्टदीपः, आहिताच्यादेराकृतिगणत्वाद्वा दीपप्रणष्टः तदिति दृष्टान्ता, मत्र सम्प्रदाय: दीप अनुक्रम [१२०] %% 25 wwjanatarary.om मुनि दीपरत्नसागरेण संकलित..........आगमसूत्र - [४३), मूलसूत्र - [४] "उत्तराध्ययनानि" मूलं एवं शान्तिसूरि-विरचिता वृत्ति: ~424~
SR No.004145
Book TitleAagam 43 UTTARAADHYAYANAANI Moolam evam Vruttii
Original Sutra AuthorN/A
AuthorDipratnasagar, Deepratnasagar
PublisherDeepratnasagar
Publication Year2015
Total Pages1428
LanguagePrakrit, Hindi
ClassificationBook_Devnagari & agam_uttaradhyayan
File Size288 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy