SearchBrowseAboutContactDonate
Page Preview
Page 423
Loading...
Download File
Download File
Page Text
________________ आगम “उत्तराध्ययनानि”- मूलसूत्र-४ (मूलं+नियुक्ति:+वृत्ति:) अध्ययनं [४], मूलं [--1 / गाथा ||७|| नियुक्ति: [२०६] (४३) प्रत सूत्रांक ||५|| उत्तराध्य. एगो किल राया इंदमहाईए कम्हि ऊसये अत्तपुरे निग्गच्छंते घोसणं घोसावेइ-जहा सधे पुरिसा नयरातो निग्ग-1 असंस्कृता. बृहद्वृत्तिःच्छंतु, तत्थ पुरोहियपुत्तो रायवल्लभो वेसाघरमणुपविटो घोसिएऽवि ण णिग्गतो, सो रायपुरिसेहिं गहितो, तेण वल्लभेण न तेसिं किंचि दाऊण अप्पा विमोइतो, दप्पायमाणो विवदंतो रायसगासमुवणीतो, राइणावि वज्झो आणचो, पच्छा पुरोहिओ उवट्टितो भणति-सवस्सपि य देमि मा मारिजउ, तोऽपि ण मुक्को, मूलाए भिन्नो। एवमन्येऽपि न वित्तेन शरणमिहैव तावदामुवन्ति, आस्तामन्यजन्मनि, तन्मूर्छावतः पुनस्तस्याधिकतरं दोषमाह|'दीवे'त्यादि वृत्ताई, तत्र च दीवमित्येतत्पदं संस्कारमनपेक्ष्येव निक्षेसुमाह नियुक्तिकृत् दुविहो य होइ दीवो दवदीवो अभावदीवो य । इकिकोऽवि अ दुविहो आसासपगासदीवो अ॥२०६॥ I व्याख्या-'द्विविधश्च' द्विभेद एव भवति, दीवेति प्राकृतपदोपात्तोऽर्थो, द्रव्यभावभेदात् , तथा चाह-दबदीवो य भावदीयो यत्ति, पुनरयमेकैकोऽपि द्विविधः, द्वैविध्यमेवाह-'आसास त्ति आश्वासयति अत्यन्तमाकुलितानपि १ एकः किल राजा इन्द्रमहादौ कस्मिंश्चिदुत्सवे स्वकीयपुरे निर्गच्छति घोषणां घोषयति-यथा सर्वे पुरुषा नगरान्निर्गच्छन्तु, तत्र पुरोहितपुत्रो राजवल्लभो वेश्यागृहमनुप्रविष्टो घोषितेऽपि न निर्गतः, स राजपुरुपैगृहीतः, तेन वल्लभेन तेभ्यः किञ्चिदत्त्वाऽऽत्मा न विमोचित्तः, दीयमाणो विवपन राजसकाशमुपनीतः, राज्ञाऽपि वध्य आज्ञप्तः, पश्चात्पुरोहित उपस्थितो भगति-सर्वस्वमपि च ददामि मा। | मीमरः, तदापि न मुक्तः, शूलायां भिन्नः । दीप अनुक्रम [१२०] -koki-in - el-k JABERatinintamational मुनि दीपरत्नसागरेण संकलित..........आगमसूत्र - [४३), मूलसूत्र - [४] "उत्तराध्ययनानि" मूलं एवं शान्तिसूरि-विरचिता वृत्ति: ~422~
SR No.004145
Book TitleAagam 43 UTTARAADHYAYANAANI Moolam evam Vruttii
Original Sutra AuthorN/A
AuthorDipratnasagar, Deepratnasagar
PublisherDeepratnasagar
Publication Year2015
Total Pages1428
LanguagePrakrit, Hindi
ClassificationBook_Devnagari & agam_uttaradhyayan
File Size288 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy