SearchBrowseAboutContactDonate
Page Preview
Page 415
Loading...
Download File
Download File
Page Text
________________ आगम (४३) प्रत सूत्रांक ||3|| दीप अनुक्रम [११८] उत्तराध्य. बृहद्वृत्तिः ॥२०७॥ “उत्तराध्ययनानि”- मूलसूत्र - ४ ( मूलं + निर्युक्तिः+वृत्तिः) अध्ययनं [४], मूलं [-] / गाथा ||३|| निर्युक्तिः [२०५] | प्रवर्त्तमानास्तदपहा ये हैवानर्थावापलितो नरकमुपयन्तीति सूत्रार्थः ॥ २ ॥ इदानीं कर्मणामवन्ध्यतामभिदधत् | प्रकृतमेवार्थ द्रडयितुमाह तेणे जहा संधिमुहं गहीए, सकम्मुणा किच्च पावकारी। एवं पया पिच्छ इहं च लोए, कडाण कम्माण न मोक्खो अस्थि ॥३॥ (सूत्रम्) व्याख्या- 'स्तेनः ' चौरः यथेति दृष्टान्तोपदर्शने सन्धिः क्षत्रं तस्य मुखमिव मुखं द्वारं तस्मिन् 'गृहीतः' आत्तः 'स्वकर्मणा' आत्मीयानुष्ठानेन, किम् ? - ' कृत्यते' छिद्यते, 'पापकारी' पातकनिमित्तानुष्ठानसेवी, कथं पुनरसौ कृत्यत इति चेद्-अत्रोच्यते सम्प्रदायः एमि नयरे एगो चोरो, तेण अभिज्जतो घरगस्स फलगचियस्स पागारकविसीसगसंनिहं खत्तं खणियं खत्ताणि अणेगागाराणि - कलसागिई नंदावत्तसंठियं पउमागिदं पुरिसागि च, सो य तं कविसीसगसंठियं खत्तं खणंतो घरसामिए णिवेईओ, ततो तेण अद्धपविट्ठो पाएसु गहितो, मा पविट्ठो संतो पहरणेण पहरिस्सतित्ति, पच्छा १ एकस्मिन्नगरे एकऔर:, तेनाभेयस्य गृहस्य चितफलकस्य प्राकारकपिशीर्षकसंनिभं क्षत्रं खातं, क्षत्राण्यनेकाकाराणि - कलशाकृति नन्दावर्तसंस्थितं पद्माकृति पुरुषाकृति च स च तत् कपिशीर्षकसंस्थितं क्षत्रं खनन् गृहस्वामिना निवित्तः, ततस्तेनार्धप्रविष्टः पादयोर्गृहीतः, मा प्रविष्टः सन् प्रहरणेन प्रहार्षीदिति, पश्चा Education intemational For First Use Only असंस्कृता. ~414~ ॥२०७॥ www.ncbrary.org मुनि दीपरत्नसागरेण संकलित आगमसूत्र [४३] मूलसूत्र [४] उत्तराध्ययनानि" मूलं एवं शान्तिसूरि- विरचिता वृत्तिः
SR No.004145
Book TitleAagam 43 UTTARAADHYAYANAANI Moolam evam Vruttii
Original Sutra AuthorN/A
AuthorDipratnasagar, Deepratnasagar
PublisherDeepratnasagar
Publication Year2015
Total Pages1428
LanguagePrakrit, Hindi
ClassificationBook_Devnagari & agam_uttaradhyayan
File Size288 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy