SearchBrowseAboutContactDonate
Page Preview
Page 400
Loading...
Download File
Download File
Page Text
________________ आगम “उत्तराध्ययनानि”- मूलसूत्र-४ (मूलं+नियुक्ति:+वृत्ति:) अध्ययनं [४], मूलं [-]/ गाथा ||१|| नियुक्ति: [१९२] (४३) *** * प्रत सूत्रांक ||१|| धमानमेव चोत्पन्नं, यत उक्तम्-"जम्हा विगच्छमाणं विगय"मित्यादि, तथा चास्य य एवोत्तरभवोत्पादः स एव पूर्वभवपरित्यागः, एवं च यदैवोत्तरभयौदारिकपुद्गलानां सङ्घातस्तदैव पूर्वभवौदारिकपुद्गलानां शाट इति परभवप्रथमसमय एयैतदभिप्रायेण शाटः, व्यवहारनयमतेन त्वन्य एवोत्तरस्योत्पादः अन्य एव च पूर्वस्य विनाशो, विनष्टस्यैव च विनष्टता उत्पन्नस्यैव चोत्पन्नता, ततो न य एवोत्तरभवोत्पादः स एव पूर्वभवपरित्यागः, एवं चान्यदेवोत्तरभवी दारिकपुद्गलानां सङ्घातोऽन्यदैव च पूर्वभवीदारिकपुद्गलानां शाटः, ततो नास्य परभवप्रथमसमय एव सछातशाटी, है किन्तु पूर्वभवान्त्यसमय एव शाटः उत्तरभवाद्यसमय एवं सङ्घातः, तथा च निश्चयव्यवहारनयात्मकत्वाजिनम तस्य यदाऽसौ क्षुलकभव उत्पद्यते तदा व्यवहारनयस्याश्रयणात्पूर्वभवान्त्यसमय एव शाटो विवक्ष्यते, यदा तु तत उद्वर्त्तते तदा निश्चयनयानीकरणात्परभवप्रथमसमय एषोत्पाद इति परिपूर्णमेव क्षुलकभवग्रहणमौदारिकसर्वशाटयो४|| जघन्यमन्तरमिति न कश्चिद्विरोधः । इदाणि विउवियस्स-वेउवियसंघातो समतो सो पुण विउवणादीतो। | ओरालियाण अहवा देवादीणाइगहणंमि ॥१॥ उक्कोसो समयदुगं जो समय विउविउ मतो वितिए । समए सुरेसु । १ इदानी चैक्रियस्य-वैक्रियसंघातः समयः स पुनर्विकुर्वणादेः । औदारिकाणामथवा देवादीनामादिमहणे ॥ १॥ पत्कृष्टः समयद्विकं यः समयं विकुळ मृतो द्वितीये । समये सुरेषु *** दीप अनुक्रम [११६] * * * * मुनि दीपरत्नसागरेण संकलित..........आगमसूत्र - [४३), मूलसूत्र - [४] "उत्तराध्ययनानि" मूलं एवं शान्तिसूरि-विरचिता वृत्ति: ~399~
SR No.004145
Book TitleAagam 43 UTTARAADHYAYANAANI Moolam evam Vruttii
Original Sutra AuthorN/A
AuthorDipratnasagar, Deepratnasagar
PublisherDeepratnasagar
Publication Year2015
Total Pages1428
LanguagePrakrit, Hindi
ClassificationBook_Devnagari & agam_uttaradhyayan
File Size288 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy