SearchBrowseAboutContactDonate
Page Preview
Page 367
Loading...
Download File
Download File
Page Text
________________ आगम “उत्तराध्ययनानि”- मूलसूत्र-४ (मूलं+नियुक्ति:+वृत्ति:) अध्ययनं [३], मूलं [--] / गाथा ||४|| नियुक्ति: [१७८...] (४३) * CAR प्रत ***** सूत्रांक ||४|| चण्डालग्रहणान्नीचजातयो बुक्सग्रहणाञ्च सङ्कीर्णजातय उपलक्षिताः, 'ततो' मानुषत्वादुद्धृत्येति शेषः, 'कीट' प्रतीतः पतङ्गः' शलभः, चः समुच्चये, ततस्तको वा 'कुन्थू पिपीलिकत्ति, चशब्दस्य लुप्तनिर्दिष्टत्वात् कुन्थुः पिपीलिका च, भवतीति सर्वत्र सम्बध्यते, शेषतिर्यग्भेदोपलक्षणं चैतदिति सूत्रार्थः ॥४॥ किमित्थं पर्यटन्तस्ते निर्विद्यन्ते न वेत्याहएवमाबद्दजोणीसुं, पाणिणो कम्मकिविसा । ण णिविजंति संसारे, सबढेसु व खत्तिया ॥५॥(सूत्रम्) कम्मसंगेहि संमूढा, दुक्खिया बहुवेयणा । अमाणुसासु जोणीसु, विणिहम्मति पाणिणो ॥६॥(सूत्रम्)| | व्याख्या एवम्' अमुनोक्तन्यायेन आवर्त्तनम् आवतः-परिवर्त इति योऽर्थो, युवन्ति-मिश्रीभवन्ति कार्मणशरीरिण औदारिकादिशरीरैरासु जन्तवो जुषन्ते सेवन्ते ता इति वा योनयः, आवर्तोपलक्षिता योनयः आवयोनयः तासु, 'प्राणिनः' जन्तवः, कर्मणा-उक्तरूपेण किल्बिषा:-अधमाः कर्मकिल्विषाः, प्राकृतत्वाद्वा पूर्वापरनिपातः, किल्लिपाणि-क्लिष्टतया निकृष्टान्यशभानुवन्धीनि कर्माणि येषां ते किल्बिषकर्माणः, 'न निर्षियन्ते' कदैतद्विमुक्ति४/रिति नोद्विजन्ते, क या आवर्त्तयोनयः? इत्याह-संसारे' भये, केष्विव के न निर्षियन्ते ? इत्याह-सर्वे च ते अर्ध्यन्त द इत्यर्थाश्च-मनोज्ञशब्दादयो धनकनकादयो वा सर्वार्थास्तेष्विव 'क्षत्रियाः' राजानः, किमुक्तं भवति ?-यथा मनोज्ञान || शब्दादीन् मुआनानां तेषां तर्षोऽभिवर्धते, एवं तासु तासुः योनिषु पुनः पुनरुत्पत्त्यां सस्यां कलंफलीभावमनुभव * दीप अनुक्रम [९९] ** मुनि दीपरत्नसागरेण संकलित...........आगमसूत्र - [४३], मूलसूत्र - [४] "उत्तराध्ययनानि" मुलं एवं शान्तिसूरि-विरचिता वृत्ति: ~366~
SR No.004145
Book TitleAagam 43 UTTARAADHYAYANAANI Moolam evam Vruttii
Original Sutra AuthorN/A
AuthorDipratnasagar, Deepratnasagar
PublisherDeepratnasagar
Publication Year2015
Total Pages1428
LanguagePrakrit, Hindi
ClassificationBook_Devnagari & agam_uttaradhyayan
File Size288 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy