SearchBrowseAboutContactDonate
Page Preview
Page 358
Loading...
Download File
Download File
Page Text
________________ आगम “उत्तराध्ययनानि”- मूलसूत्र-४ (मूलं+नियुक्ति:+वृत्ति:) अध्ययनं [३], मूलं [१...] / गाथा ||४६...|| नियुक्ति: [१७८] (४३) प्रत सूत्रांक ॥४६|| उत्तराध्य करणे बेयविश्वकरणे इय ९ । समोसरणसन्निसेवा १० कहाए य ११ निमंतणा १२ ॥२॥' एस वारसविहो, चतुरङ्गीया सत्तरभेतो जहा पंचकप्पे ॥ इत्युक्ता अल्पतरविसंवादिनो निहवाः, प्रसङ्गत एव बहुतरविसंवादिनं बोटिकमाह- ध्ययनम् बृहद्वृत्तिः कारहवीरपुरं नयरं दीवगमुजाण अजकण्हे अ । सिवभूइस्सुवहिमि पुच्छा थेराण कहणा य ॥ १७८॥ ॥१७॥ व्याख्या अक्षरार्थः सुगमः ॥ १७८ ॥ भावार्थस्तु सम्प्रदायादवसेयः, स चायम् छवाससएहिं णवोत्तरेहि सिद्धिं गयस्स वीरस्स । तो बोडियाण दिट्ठी रहवीरपुरे समुप्पन्ना ॥१॥ तेणं कालेणं ट्रातेणं समयेणं रहवीरपुरं कन्वर्ड, तत्थ दीवगं णाम उजाणं, तत्थ अज्जकण्हा आयरिया समोसढा । तस्थ एगो र सिवई णाम साहस्सिमलो, सो रायाण उवगतो. तुम ओलग्गामित्ति, जा परिक्खामित्ति, रायाए अन्नया भणितो वच माइपरे सुसाणे किण्हचउद्दसीए बलिं देहि, सुरा पसुतो दिनो, अन्ने य पुरिसा भणिया-एयं बीहाविजाह, १ वैयावृत्यकरण इति । समवसरणसन्निपद्या कथा व निमश्रणा ॥२॥ एष द्वादशविधः, सप्तदशभेदो यथा पञ्चकल्पे । २ पसु वर्षशतेषु नवोत्तरेषु सिद्धिं गतात् वीरात् । तदा बोटिकानां दृष्टी रथवीरपुरे समुत्पन्ना ॥शा तस्मिन् काले तस्मिन् समये रथवीरपुरं कर्बट,तत्र दीपकं ॥१७॥ नामोद्यानं, तत्र आर्यकृष्णा आचार्याः समवस्ताः । तत्रैकः शिवभूतिनामा सहस्रमल्लः, स राजानमुपगतः, स्वामवलगामीति, यावत्परीक्ष इति, राक्षाऽन्यदा भणितः-वज मानुगृहे श्मशाने कृष्णचतुर्दश्यां बलिं देहि, सुरा पशुश्च दत्तौ, अन्ये च पुरुषा भणिता:-एनं भापयध्वं, दीप अनुक्रम [९५] मुनि दीपरत्नसागरेण संकलित...........आगमसूत्र - [४३], मूलसूत्र - [४] "उत्तराध्ययनानि" मूलं एवं शान्तिसूरि-विरचिता वृत्ति: ~ 357~
SR No.004145
Book TitleAagam 43 UTTARAADHYAYANAANI Moolam evam Vruttii
Original Sutra AuthorN/A
AuthorDipratnasagar, Deepratnasagar
PublisherDeepratnasagar
Publication Year2015
Total Pages1428
LanguagePrakrit, Hindi
ClassificationBook_Devnagari & agam_uttaradhyayan
File Size288 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy