SearchBrowseAboutContactDonate
Page Preview
Page 342
Loading...
Download File
Download File
Page Text
________________ आगम “उत्तराध्ययनानि”- मूलसूत्र-४ (मूलं+नियुक्ति:+वृत्ति:) अध्ययनं [३], मूलं [१...] / गाथा ||४६...|| नियुक्ति: [१७४] (४३) प्रत सूत्रांक ||४६|| उत्तराध्य. नामन्यत्र सञ्चारतः सुखदुःखाद्यात्मधर्मसङ्कीर्णतापत्तिः, तदुक्तम्-"अह खंघो इव संघायभेयधम्मा स तोऽवि चतुरङ्गीया सबेसि । अवरोप्परसंचारे सुहाइगुणसंकरो पत्तो॥१॥" तथात्वे च कृतनाशाकृताभ्यागमो, अथ प्रयोगतस्तन्न, ध्ययनम् बृहद्वृत्तिः KIअमनद्रव्यत्वादिभिर्नभस इव जीवस्य खण्डशो विनाशयितुमशक्यत्वात् , तथात्वे वा सर्वेनाशादिदोषप्रसङ्गः, उक्तं च-1 ॥१७॥ "देवामुत्तत्ता कयभावादविकारदरिसणातो य । अविणासकारणेहि नभसोच न खंडसो णासो ॥१॥णासे य सबनासो जीवस्स ण सो य जिणमयचातो। तत्तो य अणिम्मोक्खो दिक्खावेफलदोसोय ॥२॥" किञ्च-अयं कुतो निश्चीयते ?, अथ गृहकोलिकाच्छिन्नपुळशरीरान्तराले जीवस्यासत्त्वात् , तदसत्त्वं च तदग्रहणात् , तर्हि तत्तदग्रहणमौदारिकशरी-|| दररूपेण सर्वथा वा ?, न तावदाद्यः पक्षो, यतो न जीवस्यौदारिकमेवैकं शरीरं येन तदग्रहणेन तदसत्त्वनिश्चयः स्यात् , द्वितीयपक्षे पुनरनैकान्तिकमग्रहणं. दीपरश्मीनामिव भित्त्यादिकमन्तरेण बिनौदारिकशरीरमशरीरस्य सूक्ष्मशरीरस्य वा सतोऽपि जीवस्याग्रहणात् , तथा चोक्तम्-"गज्झामोत्तिगयातो णागासे जह पदीवरस्सीतो। तह जीवलक्ख-4 ASKAREENACA * दीप अनुक्रम * ॥१७॥ [९५] | १ अथ स्कन्ध इव संघातभेदधर्मा स तदापि सर्वेषाम् । अपरापरसंचारे सुखादिगुणसांकर्य प्राप्तम् ॥ १ ॥ २ अमूर्तद्रव्यत्वात् अक तकत्वात् अविकारदर्शनाच । अविनाशकारणत्वास नभस इव न खण्डशो नाशः ॥ १॥ नाशे च सर्वनाशो जीवस्य न सच जिनमतत्यागः ।। 18 ततश्चानिर्मोक्षो दीक्षावैफल्यदोषश्च ॥ २॥ ३ ग्राह्या मूर्तिगतत्वात् न आकाशे यथा प्रदीपरश्मयः । तथा जीवलक्ष मुनि दीपरत्नसागरेण संकलित...........आगमसूत्र - [४३], मूलसूत्र - [४] "उत्तराध्ययनानि" मूलं एवं शान्तिसूरि-विरचिता वृत्ति: ~341~
SR No.004145
Book TitleAagam 43 UTTARAADHYAYANAANI Moolam evam Vruttii
Original Sutra AuthorN/A
AuthorDipratnasagar, Deepratnasagar
PublisherDeepratnasagar
Publication Year2015
Total Pages1428
LanguagePrakrit, Hindi
ClassificationBook_Devnagari & agam_uttaradhyayan
File Size288 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy