SearchBrowseAboutContactDonate
Page Preview
Page 34
Loading...
Download File
Download File
Page Text
________________ आगम (४३) प्रत सूत्रांक [-] दीप अनुक्रम [-] उत्तराध्य. बृहद्वृत्तिः ।। १५ ।। “उत्तराध्ययनानि”- मूलसूत्र - ४ (मूलं + निर्युक्तिः + वृत्तिः) अध्ययनं [१], मूलं [-] निर्युक्ति: [२८] वष्णेऊणं सुयाणुसारेणं । विणयसुयं आउज्जं चउसुंपि कमेण भावेसुं ॥ २॥ जेण सुहृप्पज्झयणं अज्झप्पाणयण महिय णयणं वा । वोहस्स संजमस्स य मोक्खस्स व तो तमज्झयणं ॥ ३॥ अक्खीणं दिज्जतं अघोच्छित्तिणयतो अलोगो छ । आओ णाणाईणं झवणा पावाण कम्माणं ॥ ४ ॥ प्रकटार्थी एव, नवरं येन हेतुना शुभात्माध्ययनं शुभस्य- पुण्यस्यात्मन्याधिक्येनायनं गमनं ततो भवति, पठ्यते वा - 'सुहज्झप्पयणं'ति, तत्र शुभं सङ्केशाविरहितमध्यात्मं-मनः तत्रायनमर्थादात्मनः ततः, ( अध्यात्मस्यानयनं प्रापणमात्मनि ततो भवति ) तथाऽधिकं नयनं-प्रकर्षवत्प्रापणं, कस्य १ - बोधस्य-तत्त्वावगमस्य संयमस्य वा - पृथिव्यादिसंरक्षणात्मकस्य मोक्षस्य वा कत्ल कर्मक्षयलक्षणस्य ततो भवति, आत्मनीति गम्यते, 'ततः' तस्माद्धेतोः, प्राग्वदध्ययनमुच्यत इति शेषः, तथा 'अव्यवच्छित्तिनयतः' अव्यवच्छित्तिनयमाश्रित्य द्रव्यास्तिकनयाभिप्रायेणेत्यर्थः, 'अलोकवत्' इत्युपलक्षणत्वादलोकाकाशवदिति । नामनिष्पन्ननिक्षेपेऽस्य विनयश्रुतमिति द्विपदं नाम, ततो विनयस्य श्रुतस्य च निक्षेपः शास्त्रान्तर उक्तोऽप्यवश्यमिह वक्तव्यः । तत्र च विनयनिक्षेपो बहुवक्तव्य इति तमतिदेष्टुं श्रुतनिक्षेपस्तु न तथेति तमभिधातुमाहविणओ पुबुद्दिट्ठो सुयस्स चउक्कओ उ निक्खेवो । दव्वसुय निण्हगाइ भावसुय सुए उ उवउत्तो ॥ २९ ॥ ध्यात्मानयनम धिकनयनं वा बोधस्य संयमस्य च मोक्षस्य वा ततस्तदृध्ययनम् ॥ ३२ ॥ अक्षीणं दीयमानमव्यवच्छित्तिनयतोऽलोक | इव । आयो ज्ञानादीनां क्षपणा पापानां कर्मणाम् ॥ ३३ ॥ एताश्रतस्त्रोऽपि आवश्यक निर्युक्तिगाथाः सोपयोगतरा इति च संस्कृता ज्ञेयाः Education national Forest Use Only अध्ययनम् १ ~ 33~ ।। १५ ।। मुनि दीपरत्नसागरेण संकलित आगमसूत्र [४३] मूलसूत्र [४] "उत्तराध्ययनानि" मूलं एवं शान्तिसूरि- विरचिता वृत्तिः
SR No.004145
Book TitleAagam 43 UTTARAADHYAYANAANI Moolam evam Vruttii
Original Sutra AuthorN/A
AuthorDipratnasagar, Deepratnasagar
PublisherDeepratnasagar
Publication Year2015
Total Pages1428
LanguagePrakrit, Hindi
ClassificationBook_Devnagari & agam_uttaradhyayan
File Size288 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy